सामग्री पर जाएँ

व्यङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्गः, पुं, (विकृतानि अङ्गानि यस्य ।) भेकः । इति मेदिनी ॥ (विकृतानि अङ्गानि यस्मात् ।) मुखरोगविशेषः । तस्य लक्षणं यथा, -- “क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागम्य सहसा मण्डलं विसृजत्यतः । नीरुजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् ॥” इति माधवकरः ॥ * ॥ तस्य चिकित्सा । “वटाङ्कुरा मसूराश्च प्रलेपाद्ब्यङ्गनाशनः । व्यङ्गे मञ्जिष्ठया लेपः प्रशस्तो मधुयुक्तया ॥ अथवा लेपनं शस्तं शशस्य रुधिरेण च । जातीफलस्य लेपस्तु हरेद्व्यङ्गञ्च नीलिकाम् ॥ वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् । कुष्ठं कालीयकं लोध्रं एभिर्ल्लेपं प्रयोजयेत् ॥” इति भावप्रकाशः ॥ (त्रि, विगतं अङ्गं यस्य ।) हीनाङ्गः । इति मेदिनी ॥ (यथा, महाभारते । १ । १६ । २० । “यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग¦ न॰ विगतं विकलं वाङ्गं प्रादि कर्म॰।

१ विकलाङ्गे विग-तमङ्गं यस्य।

२ अङ्गहीने त्रि॰

३ भेके पुंस्त्री॰ मेदि॰स्त्रियां ङीष्।

४ मुखरोगभेदे तन्निदानादि माधवनिदानेउक्तं यथा
“क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः। मुखमागम्य सहसा मण्डलं विसृजत्यतः। नीरुजंतनुकं श्यावं मुखे व्यङ्गं तमादिशेत्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं)
1. Deformed, lame.
2. Bodiless.
3. Ill-arranged. m. (-ङ्गः)
1. A frog.
2. A cripple.
3. Discoloration of the face, dark spots on the cheek. E. वि depreciative, &c., अङ्ग body.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग [vyaṅga], a. [विगतमङ्गं यस्य]

Bodiless.

Wanting a limb, deformed, mutilated, maimed, crippled.

Illarranged.

Lame.

Having no wheels.

ङ्गः A cripple.

A frog.

Dark spots on the cheek; क्रोधायासप्रकुपितो वायुः पित्तेन संयुतः । मुखमागत्य सहसा मण्डलं विसृजत्यतः । नीरूजं तनुकं श्यावं मुखे व्यङ्गं तमादिशेत् Mādh. N.

Steel. -Comp. -अर्थः suggested or implied sense; cf. व्यङ्ग्य.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग/ व्य्--अङ्ग See. p.1029 , cols. 1 , 3.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. (for 2. See. col. 3) without limbs , limbless , deficient in limb , deformed , crippled AV. Mn. MBh. etc.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. having no wheels BhP.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. lamed , lame MW.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. bodiless ib.

व्यङ्ग/ व्य्-अङ्ग mf( आ)n. ill-arranged ib.

व्यङ्ग/ व्य्-अङ्ग m. a cripple ib.

व्यङ्ग/ व्य्-अङ्ग m. or n. a kind of cat's eye (a precious stone) L.

व्यङ्ग/ व्य्-अङ्ग n. ( w.r. for त्र्य्-अङ्ग, tripartite army MBh. )

व्यङ्ग/ व्य्-अङ्ग mfn. (for 1. See. col. 1) spotted , speckled AV.

व्यङ्ग/ व्य्-अङ्ग m. freckles in the face Sus3r.

व्यङ्ग/ व्य्-अङ्ग m. a blot , blemish , stain Hariv.

व्यङ्ग/ व्य्-अङ्ग m. a frog L.

व्यङ्ग/ व्य्-अङ्ग m. steel L.

"https://sa.wiktionary.org/w/index.php?title=व्यङ्ग&oldid=294332" इत्यस्माद् प्रतिप्राप्तम्