व्यङ्ग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग्यः, त्रि, व्यञ्जनया बोध्योऽर्थः । यथा, -- “वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः । व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः ॥” इति साहित्यदर्पणे २ परिच्छेदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग्य¦ त्रि॰ वि + अन्ज--ण्यत्।

१ व्यञ्जनया वृत्त्या बोध्येऽर्थे
“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः। व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य शक्तयः” सा॰ द॰।

२ प्रकाश्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग्य¦ m. (-ङ्ग्यः)
1. Figurative or poetical speech, elliptical language or that which conveys something more than the simple meaning of the words.
2. Sarcasm, the covert but intelligible expression of suspicion or contempt. E. वि before अञ्ज् to make clear or manifest, aff. ण्यत्, or घञ् aff. and यत् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग्य [vyaṅgya], a.

Indicated by implication, indicated by covert or indirect allusion.

Suggested (as sense).-ङ्ग्यम् Suggested sense, insinuation, the meaning hinted at (opp. वाच्य 'the primary or expressed meaning', and लक्ष्य 'the secondary or indicated meaning'); इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः K. P.1.-Comp. -उक्तिः f. covert expression, insinuation, inuendo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यङ्ग्य/ व्य्-अङ्ग्य etc. See. col. 3.

व्यङ्ग्य/ व्य्-अङ्ग्य mf( आ)n. that which is manifested or indicated or made perceptible S3am2k. Sa1h.

व्यङ्ग्य/ व्य्-अङ्ग्य mf( आ)n. (in rhet. )indicated by allusion or insinuation , implied , suggestive Kpr.

"https://sa.wiktionary.org/w/index.php?title=व्यङ्ग्य&oldid=294425" इत्यस्माद् प्रतिप्राप्तम्