व्यजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजनम्, क्ली, (व्यजत्यनेनेति । वि + अज + ल्युट् । ‘वा यौ ।’ २ । ४ । ५७ । इति पक्षे वीभावो नास्ति ।) तालवृन्तकम् । इत्यमरः ॥ पाखा इति भाषा ॥ (यथा, ऋतुसंहारे । १ । ८ । “सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैः प्रबुध्यते सुप्त इवाद्य मन्मथः ॥”) अस्य सामान्यगुणः । मूर्च्छादाहतृष्णाघर्म्म- श्रमनाशित्वम् ॥ तालव्यजनगुणः । त्रिदोषशम- नत्वम् । लघुत्वञ्च । वंशव्यजनगुणः । रूक्ष- त्वम् । उष्णत्वम् । वायुपित्तकारित्वञ्च ॥ वेत्र- वस्त्रमयूरपुच्छव्यजनगुणः । त्रिदोषनाशित्वम् ॥ बालव्यजनगुणः । तेजस्करत्वम् । मक्षिकादि- निवारकत्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजन नपुं।

व्यजनम्

समानार्थक:व्यजन,तालवृन्तक

2।6।140।1।4

दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम्.।

सम्बन्धि1 : मनुष्यः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजन¦ न॰ वि + अज--ल्युट् न व्यादेशः। तालवृन्तके अमरः।
“मूर्च्छादा{??}षाधर्मश्रमनुत् व्यजनानिलः। तालव्य-जनजो वायुस्त्रिदोषशमनो लघुः। वंशव्यजनजो वायुरूक्षाष्णो वातपित्तकृत्। वेत्रवस्त्रकेकिपुच्छव्यजनोत्थ-स्त्रिदोषहृत्। बालव्यजनजो वायुर्मक्षिकादिनिवारकः। तेजस्करोऽसौ विज्ञेयो विद्वद्भिर्भिषजां वरैः” राजव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजन¦ n. (-नं) A fan. E. वि before अज् to go, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजनम् [vyajanam], A fan; निर्वाते व्यजनम् H.2.165; R.8.4;1. 62; cf. बालव्यजन -Comp. -क्रिया the act of fanning.-चामरम् a chowrie.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यजन n. ( ifc. f( आ). )fanning Ka1d.

व्यजन n. a palm-leaf or other article used for fanning , fan , whisk (often du. ) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यजन&oldid=294495" इत्यस्माद् प्रतिप्राप्तम्