व्यञ्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जनम्, क्ली, (व्यज्यते म्रक्ष्यते अन्नादि संयोज्यते- ऽनेनेति । वि + अञ्ज + ल्युट् ।) अन्नोपकरणम् । तत्तु सूपशाकादि । इति राजनिर्घण्टः ॥ तत्प- र्य्यायः । तेमनम् २ निष्ठानम् ३ । इत्यमरः ॥ तेमः ४ । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ६७ । २ । “आनो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ॥”) अस्य गुणाः । “व्यञ्जनं शाकमत्स्याख्यं हृद्यं वृष्यञ्च पुष्टिदम् । द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत् ॥” इति राजवल्लभः ॥ व्यञ्जनविशेषगुणाः तत्तच्छब्दे द्रष्टव्याः ॥ * चिह्रम् । (व्यञ्जना । यथा, साहित्यदर्पणे । ३ । ५९ । “अवाच्यत्वादिकं तस्य वक्ष्ये वञ्जनरूपणे ॥”) श्मश्रु । (यथा, महाभारते । १ । १५८ । ३४ । “कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम् । बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥”) अवयवः । दिनम् । इति मेदिनी ॥ स्त्रीपुंसयो- रशुद्धदशः । स तु उपस्थः । अर्द्धमात्रकम् । स तु ककारादिक्षकारान्तवर्णः । इति धरणिः (यथा, साहित्यदर्पणे । १० । ६४० । “सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जन नपुं।

चिह्नम्

समानार्थक:कलङ्क,अङ्क,लाञ्छन,चिह्न,लक्ष्मन्,लक्षण,लिङ्ग,निमित्त,पद,व्यञ्जन,प्रज्ञान

3।3।116।1।1

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि। स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्.।

 : विष्णुलाञ्छनम्

पदार्थ-विभागः : चिह्नम्

व्यञ्जन नपुं।

दाढिका

समानार्थक:श्मश्रु,व्यञ्जन

3।3।116।1।1

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि। स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्.।

सम्बन्धि1 : पुरुषः

पदार्थ-विभागः : अवयवः

व्यञ्जन नपुं।

दध्यादिव्यञ्जनम्

समानार्थक:तेमन,निष्ठान,व्यञ्जन

3।3।116।1।1

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि। स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्.।

 : मण्डयुक्तदध्यादिः

पदार्थ-विभागः : पक्वम्

व्यञ्जन नपुं।

अवयवविशेषः

समानार्थक:व्यञ्जन

3।3।116।1।1

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि। स्यात्कौलीनं लोकवादे युद्धे पश्वहि पक्षिणाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जन¦ न॰ विशेषेणाज्यते वि + अन्ज--ल्युट

१ सूपशाकादौ[Page4980-a+ 38] ओदनभोजनोपकरणे राजनि॰।
“व्यञ्जनं शाकमत्-स्याद्यं हृद्यं वृष्यञ्च पुष्टिदम्। द्रव्येण येन येनेह व्यञ्जनंमत्स्यमांसयोः। तस्य तस्य तयोश्चैतद्गुणदोषैर्विभावयेत्” राजव॰। वि + अन्ज--णिच्--ल्युट्।

२ चिह्ने

३ श्म-श्रुणि

४ अवयवे

५ दिने मेदि॰।

६ उपस्थे

७ अर्द्धमात्राका-लेनीच्चार्य्ये हल्वर्णे च धरणिः
“व्यञ्जनं चार्द्धमात्रकम्” शिक्षा॰।

८ अलङ्कारप्रसिद्धे शब्दस्य वृत्तिभेदे च युच्।

९ उक्तार्थे स्त्री
“विरतास्रभिधाद्यासु ययार्थो बोध्यतेऽ-परः। सा वृत्तिर्व्वञ्जना नाम शब्दस्यार्थादिकस्य च। अभिधासक्षणामूलाशब्दस्य व्यञ्जना द्विधा” सा॰ द॰। तत्र अभिधामूला तच्छब्दे

२९

० पृ॰ दृश्या।
“लक्षणामूलामाह
“लक्षणोपास्यते यस्य कृते तत्तुप्रयोजनम्। यया प्रत्याय्यते सा स्याद् व्यञ्जना लक्षणा-श्रया”। (गङ्कायां घोषः) इत्यादौ जलमयाद्यर्थ-बोधनादभिधायां विरतायां तदाद्यर्थबोधनाच्च लक्षणायांविरतायां यथा शीतत्वपावनत्वाष्द्यविशयादिर्बोध्यते सालक्षणामूला व्यञ्जना। एवं शाब्दीं व्यञ्जनामुक्त्वार्थींव्यञ्जनामाह
“वक्तृबोद्धवाक्यानाकन्यसन्निधिवाच्ययोः। प्रस्तावदेशकालानां कालोञ्चेष्टादिकस्य च। वैशिष्ट्या-दन्यमर्थं{??} बोधयेत् साऽर्थलम्भवा”। व्यञ्जनेति सम्ब-ध्यते। तत्र वक्तृवाक्यवोस्तावद्देशकालवैशिष्ट्ये यथा मम
“कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्तिरतिखेदहराः अमीराः। केलीवनीयमपि वञ्जुलकुञ्ज-मञ्जुर्दूरे पतिः कथय किं{??}रणीयमद्य”। अत्रैतं देशंप्रति शीघ्रं प्रच्छन्नकामुकस्त्यया प्रेष्यताम्” इति सखींप्रति कयाचित् द्योत्यते। बोद्ध्वव्यवैशिष्ट्ये यथा
“निः-{??}षच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूर-मनञ्जने पुलकिता तन्धी तवेयं तनुः। मिथ्यावादिनि!दूति! बान्धवजनस्याज्ञातपीडागमे वाषीं आतुमितोगतासि न पुनस्तस्याधमस्यान्तिकम्”। अत्र तदन्तिकमेवगतासीति विपरीतलक्षणया लक्ष्यम्। तस्य च रन्तु-मिति व्यङ्गां प्रतिपाद्यदूतावैशिष्ट्याद्बोध्यते। अ-{??}सिणीपत्तम्मि रेहै बलाआ।{??}णपरिठ्ठि{??} सं{??}।{??}वेम विश्वस्तत्वं तेनास्य देशस्य विजनत्वमतः{??}द्वोता{??}नमेतदिति कयापि सन्निहितप्र{??} प्रत्यु-{??}[Page4980-b+ 38] जनम्।
“भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते”। इत्युक्तप्रकारायाः काकोर्भेदा आकारादिभ्यो ज्ञातव्याः। एतद्वौशिष्ट्य यथा
“गुरुपरन्त्रतया वत दूरतरं देशमुद्यतोगन्तुम्। अलिकुलकोकिलललिते नैष्यति सखि! सुर-भिसलयेऽसौ”। अत्र नैष्यति अपि तु एव्यत्येवेतिकाक्वा व्यज्यते। चेष्टावैशिष्ट्ये यथा
“सङ्केतकालमनसंविटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूतं लीला-पद्मं निमीलितम्”। अत्र सन्ध्या सङ्केतकाल इति प-द्मनिमीलनादिचेष्टया कयाचित् द्योत्यते। एवं वक्त्रा-दीनां व्यस्तसमस्तानां वैशिष्ट्ये बोध्यम्।
“त्रैविध्यादि-यमर्थानां प्रत्येकं त्रिविधा मता”। अर्थानां वाच्यलक्ष्य-व्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रि-विधाः। तत्र वाच्यार्थस्य व्यञ्जना यथा
“काली मघुः” इत्यादि। लक्ष्यार्थस्य यथा
“निःशेषच्युतचन्दनम्” इत्यादि। व्यङ्ग्यार्थस्य यथा
“उअ णिच्चमेत्यादि”। प्रकृतिप्रत्ययव्यञ्जनत्वन्तु प्रपञ्चयिष्यते
“शब्दोबोध्यो व्यन-क्त्यर्थं शब्दोऽप्यर्थान्तराचयः। एकस्य व्यञ्जकत्वे तद-न्यस्य सहकारिता”। यतः शब्दो व्यञ्जकत्वेऽर्थान्तरम-पेक्षते अर्थोऽपि शब्द, तदे{??}{??}त्वे अन्यस्त सह-कारिताऽवश्यमङ्गीकार्य्या।
“अभिधादित्रयोप्राधिवैशिष्ट्या-त्त्रिविधो मतः। शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जक-स्तथा”। अभिधोपाधिको वाचकः। लक्षणोपाधिको{??}क्षकः। व्यञ्जनोपाधिको व्यञ्जकः” सा॰ द॰

२ {??}

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जन¦ n. (-नं)
1. A mark, a spot, a sign, a token.
2. Paraphernalia, insignia.
3. The beard.
4. A privy, part, either male er female.
5. Sauce, condiment.
6. A consonant.
7. Making clear.
8. A sign of puberty.
9. A limb, a member. nf. (-नं-ना)
1. Figurative express- ion.
2. Irony, sarcasm. E. वि before अञ्ज् to make clear, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जनम् [vyañjanam], 1 Making clear, indicating, manifesting.

A mark, token, sign; सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् (रामम्) Rām.3.17.8.

A reminder; Māl.9.

Disguise, garb; नानाव्यञ्जनाः प्रणिधयः Mu.1; Śi.2.56; तपस्विव्यञ्जनोपेताः; गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः Kau. A.2. &c.

A consonant.

A mark of the sex, i. e. the male or female organ.

Insignia.

A mark or sign of puberty; अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः Rām.3.38.14; बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् Mb.1.157.35.

The beard.

A limb, member.

(a) A condiment, sauce, a seasoned article; व्यञ्जनानि ओदनार्थानि ŚB. on MS. 1.8.29; अशक्नुवद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः N.16.14. (b) An article used in seasoning food, spices &c.

The last of the three powers of a word by virtue of which it suggests or insinuates a sense; see अञ्जन-ना (9) (written व्यञ्जना also in this sense); विरतास्वभिधाद्यासु यथार्थो बोध्यते$परः । सा वृत्तिर्व्यञ्जना नाम शब्द- स्यार्थादिकस्य च S. D.

The letter (as opp. to अर्थ 'meaning').

A day.

A privy part. -Comp. -उदय a. followed by a consonant. -कारः the preparer of a sauce or condiment. -धातुः (वाद्यवादनविधिः) playing of the lute; व्यक्तिर्व्यञ्जनधातुना दशवधेनाप्यत्र लब्धामुना Nāg. 1.14. -संधिः the junction or coalition of consonants.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जन/ व्य्-अञ्जन mfn. manifesting , indicating Hariv. ( v.l. व्यञ्चन)

व्यञ्जन/ व्य्-अञ्जन m. (once for n. ; See. below) a consonant VPra1t.

व्यञ्जन/ व्य्-अञ्जन m. Pandanus Odoratissimus L.

व्यञ्जन/ व्य्-अञ्जन m. = वादित्र-कर्मन्L.

व्यञ्जन/ व्य्-अञ्जन m. a figurative expression(708451 ना-वृत्तिf. figurative style) W.

व्यञ्जन/ व्य्-अञ्जन n. decoration , ornament RV. viii , 78 , 2

व्यञ्जन/ व्य्-अञ्जन n. manifestation , indication Sus3r. Ra1jat.

व्यञ्जन/ व्य्-अञ्जन n. allusion , suggestion(= आf. ) , सह्. A1s3vS3r. Sch.

व्यञ्जन/ व्य्-अञ्जन n. figurative expression , irony , sarcasm W.

व्यञ्जन/ व्य्-अञ्जन n. specification Nir.

व्यञ्जन/ व्य्-अञ्जन n. a mark , badge , spot , sign , token A1pS3r. R. Katha1s. etc.

व्यञ्जन/ व्य्-अञ्जन n. insignia , paraphernalia Ka1v.

व्यञ्जन/ व्य्-अञ्जन n. symptom (of a disease) Cat.

व्यञ्जन/ व्य्-अञ्जन n. mark of sex or gender (as the beard , breasts etc. ) , the private organs (male or female) Gr2S3rS. MBh. etc.

व्यञ्जन/ व्य्-अञ्जन n. anything used in cooking or preparing food , seasoning , sauce , condiment MBh. R. etc.

व्यञ्जन/ व्य्-अञ्जन n. a consonant Pra1t. S3rS. etc.

व्यञ्जन/ व्य्-अञ्जन n. a syllable VPra1t. (See. हीनव्य्)

व्यञ्जन/ व्य्-अञ्जन n. the letter (as opp. to अर्ह, " meaning ") Maha1vy.

व्यञ्जन/ व्य्-अञ्जन n. a limb , member , part L.

व्यञ्जन/ व्य्-अञ्जन n. a day L.

व्यञ्जन/ व्य्-अञ्जन n. purification of a sacrificial animal (also m. and f( आ). ) L.

व्यञ्जन/ व्य्-अञ्जन n. a fan L. ( w.r. for व्यजन)

"https://sa.wiktionary.org/w/index.php?title=व्यञ्जन&oldid=504673" इत्यस्माद् प्रतिप्राप्तम्