व्यञ्जित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जित¦ त्रि॰ वि + अन्ज--णिच्--क्त।

१ प्रकाशिते
“अव्यञ्जित-हर्षलक्षणः”{??}मारः।

२ व्यञ्जनावृत्त्या बोधितेऽर्थे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जित¦ mfn. (-तः-ता-तं)
1. Distinguished, characterised.
2. Manifested, visible.
3. Suggested. E. वि before अञ्ज् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जित [vyañjita], p. p.

Made clear, manifested, indicated.

Marked, distinguished, characterized.

Suggested, insinuated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्जित/ व्य्-अञ्जित mfn. (fr. Caus. ) clearly manifested or made visible

"https://sa.wiktionary.org/w/index.php?title=व्यञ्जित&oldid=294654" इत्यस्माद् प्रतिप्राप्तम्