व्यञ्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्ज् [vyañj], 7 P.

To reveal, manifest, show; अकिंचनत्वं मखजं व्यनक्ति R.5.16; Śi.1.26.

To indicate, denote.

Ved. To anoint thoroughly.

Ved. To decorate, adorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यञ्ज्/ व्य्- P. A1. -अनक्ति, -अङ्क्ते, ( A1. )to anoint thoroughly RV. ; to decorate , adorn , beautify ib. ; ( P. A1. )to cause to appear , manifest , display RV. etc. etc. : Pass. -अज्यते, to be manifested or expressed RV. Ragh. Pan5cat. : Caus. -अञ्जयति, to cause to appear , make clearly visible or manifest Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यञ्ज्&oldid=294664" इत्यस्माद् प्रतिप्राप्तम्