व्यतिक्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिक्रमः, पुं, (वि + अति + क्रम + घञ् ।) क्रम- विपर्य्ययः । यथा, -- “सर्व्वत्र प्राङ्मुखो दाता ग्रहीता च उदङ्मुखः । एष एव विधिर्दाने विवाहे च व्यतिक्रमः ॥” इत्युद्बाहतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिक्रम¦ पु॰ वि + अति + क्रम--घञ् न वृद्धिः।

१ विपर्य्यये
“विवाहे च व्यतिक्रमः” उ॰ त॰।

२ विशेषतोऽतिक्रमे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिक्रम¦ m. (-मः)
1. Inverted or retrograde order, inversion, reverse.
2. Contrariety, opposition in general; as the contrary of what is right or wrong, crime, vice: the contrary of prosperity, adversity, misfortune, &c.
3. Retraction, non-performance, (as of contracts.)
4. Passing over or beyond. E. वि and अति before क्रम् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिक्रम [vyatikrama], 1 U.

To transgress, violate, offend against; संमतो$हं प्रभोर्नित्यमिति मत्वा व्यतिक्रमेत् Pt.1.56.

To neglect, omit.

To pass, spend (time).

To pass over or beyond.

व्यतिक्रमः [vyatikramḥ], 1 Transgressing, deviating, swerving; divergence; 'belonging to two different Vedas' as in गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः Ms.3.3.9.

Violation, breach, non-performance; as in संविद्व्यतिक्रमः; तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा Rām.1.9.8.; प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः R.1.79.

Disregard, neglect, omission.

Contrariety, inversion, reverse.

Sin, vice, crime; अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः Rām.3. 39.24; व्यतिक्रमं मे भगवन् क्षन्तुमर्हसि शंकर Mb.3.39.8; Ms.8.355.

Adversity, misfortune.

Violating, transgression; तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः Mb.3. 12.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिक्रम/ व्य्- m. going or passing by Sus3r.

व्यतिक्रम/ व्य्- m. gaining the start MBh.

व्यतिक्रम/ व्य्- m. passing away , lapse (of time) R.

व्यतिक्रम/ व्य्- m. leaping or passing over , avoiding , escaping , getting rid of( gen. ) MBh. Ka1v. etc.

व्यतिक्रम/ व्य्- m. overstepping , transgressing , neglect , violation , non-performance , disregard of( gen. or comp. ) Gaut. Mn. MBh. etc.

व्यतिक्रम/ व्य्- m. violation of established order , transgression , crime , vice , fault , sin against( gen. or comp. ) A1past. Mn. MBh. etc.

व्यतिक्रम/ व्य्- m. inverted order , reverse , contrary S3rs. Das3.

"https://sa.wiktionary.org/w/index.php?title=व्यतिक्रम&oldid=294731" इत्यस्माद् प्रतिप्राप्तम्