व्यतिरेकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिरेकः, पुं, (वि + अति + रिच + घञ् ।) विना । अभावः । यथा । यद्व्यतिरेकज्ञानं यदुत्पत्ति- प्रतिबन्धकं तत् तन्निश्चयसाध्यम् । इति परा- मर्शग्रन्थः ॥ (यथा, कथासरित्सागरे । ३९ । १६६ । “न पतिव्यतिरेकेण सुस्त्रीणामपरा गतिः ॥”) अलङ्कारविशेषः । यथा, -- “व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमलाः ॥” इति चन्द्रालोकः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतिरेकः [vyatirēkḥ], 1 Distinction, difference; यथा गन्धस्य भूमश्च न भावो व्यतिरेकतः Bhāg.3.27.18.

Separation from.

Exclusion, exception.

Excellence, surpassing, excelling.

Contrast, dissimilarity.

(In logic) Logical discontinuance (opp. अन्वय q. v.); यत्र साध्या- भावस्तत्र हेत्वभाव इति व्यतिरेकव्याप्तिः (e. g. यत्र वह्निर्नास्ति तत्र धूमो नास्ति is an instance of व्यतिरेकव्याप्तिः).

(In Rhet.) A figure of speech which consists in representing theUpameya as superior to the Upamāna in some particular respects; उपमानाद्यन्यस्य व्यतिरेकः स एव सः K.P.1. (व्यतिरेकेण means 'except, without'; व्यतिरेके 'on the contrary supposition'.). -Comp. -व्याप्ति see व्यतिरेक (6) above.

"https://sa.wiktionary.org/w/index.php?title=व्यतिरेकः&oldid=294982" इत्यस्माद् प्रतिप्राप्तम्