व्यती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यती [vyatī], 2 P. (व्यति-इ)

To go out of, swerve from, transgress; रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मवः परम् । न व्यतीयुः प्रजा- स्तस्य नियन्तुर्नेमिवृत्तयः ॥ R.1.17.

To pass, elapse (as time); सप्त व्यतीयुस्त्रिगुणानि तस्य (दिनानि) R.2.25; व्यतीते काले &c.

To pass beyond, leave behind; यं यं व्यतीयाय पतिंवरा सा R.6.67.

To surpass, excel.

To neglect, omit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यती/ व्य्-अती ( अति-इ) P. -अत्येति, to pass away , elapse MBh. R. etc. ; to take an irregular course Pan5cavBr. ; to depart or deviate or swerve from( abl. ) R. Ragh. ; to go past or beyond or through( acc. ) MBh. Ka1v. etc. ; to surpass , overcome , conquer MBh. ; to disregard , neglect Bhag.

"https://sa.wiktionary.org/w/index.php?title=व्यती&oldid=295214" इत्यस्माद् प्रतिप्राप्तम्