व्यतीत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतीतः, त्रि, (वि + अति + इ + क्तः ।) अतीतः । गतः । यथा, -- “अर्द्धरात्रे व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्ब्बे व्रतादिकं कुर्य्युः परेद्युः स्नानदानयोः ॥ इति तिथितत्त्वे भीमपराक्रमीयम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतीत¦ त्रि॰ वि + अति + इण्--क्त। अताते
“व्यतीतकालस्त्व-हमभ्युपेतः” इति रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतीत¦ mfn. (-तः-ता-तं)
1. Past, gone.
2. Departed from.
3. Disregarded. E. वि before अतीत the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतीत [vyatīta], p. p.

Passed, gone, elapsed, passed over; बहूनि मे व्यतीतानि जन्मानि तव चार्जुन Bg.4.5; व्यतीतकालस्त्व- हमभ्युपेतः R.5.14.

Dead.

Left, abandoned, departed from.

Disregarded, omitted.

Tardy, negligent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यतीत/ व्यती mfn. passed away , gone Mn. MBh. etc.

व्यतीत/ व्यती mfn. departed , dead MBh.

व्यतीत/ व्यती mfn. left , abandoned Prab.

व्यतीत/ व्यती mfn. ( ifc. )having disregarded or neglected R.

व्यतीत/ व्यती mfn. tardy , negligent ib.

"https://sa.wiktionary.org/w/index.php?title=व्यतीत&oldid=295229" इत्यस्माद् प्रतिप्राप्तम्