व्यथा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा, स्त्री, (व्यथ + अङ् । टाप् ।) दुःखम् । इत्यमरः ॥ (यथा, उत्तरचरिते । १ । “स्नेहं दयां तथा सौख्यं यदि वा जानकीमपि । आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा स्त्री।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।2।3

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा¦ स्त्री व्यथ--भावे अङ्।

१ पीडायाम्

२ दुःखे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा¦ f. (-था)
1. Pain.
2. Distress.
3. Alarm, fear.
4. Perturbation. E. व्यथ् to fear, to suffer pain, &c., affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा [vyathā], [व्यथ्-भावे-अङ्]

Pain, agony, anguish; तां च व्यथां प्रसवकालकृतामवाप्य U.4.23;1.12.

Fear, alarm, anxiety; स्वन्तमित्यलघयत् स तद्व्यथाम् R.11.62.

Agitation, disquietude.

Disease.

Loss, damage. -Comp. -कर a. painful, troublesome, hartful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथा f. agitation , perturbation , alarm , uneasiness , pain , anguish , fear MBh. Ka1v. etc. ( व्यथां-कृ, either , " to cause pain " or " to feel pain ")

व्यथा f. loss , damage , ill-luck S3Br. VarBr2S.

व्यथा f. (with हृदिor हृदये) , palpitation , throbbing of the heart Sus3r.

"https://sa.wiktionary.org/w/index.php?title=व्यथा&oldid=504675" इत्यस्माद् प्रतिप्राप्तम्