व्यथित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथित¦ mfn. (-तः-ता-तं)
1. Pained, tortured.
2. Distressed, afflicted.
3. Disturbed, troubled.
4. Alarmed, frightened. E. व्यथा pain, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथित [vyathita], p. p.

Afflicted, distressed, pained.

Alarmed.

Agitated, disquieted, troubled.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथित mfn. tottering , rocking , reeling R.

व्यथित mfn. troubled , changed (as colour) Das3.

व्यथित mfn. disquieted , agitated , perturbed , distressed , afflicted MBh. Ka1v. etc.

व्यथित mfn. painful , causing pain BhP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यथित वि.
(व्यथा सञ्जता अस्य, व्यथा + इतच्, तदस्य सञ्जातं तारकादिभ्य इतच् पा. 5.2.36), वि. (यदि घर्म) उबलने लगे, भा.श्रौ.सू. 11.18.1।

"https://sa.wiktionary.org/w/index.php?title=व्यथित&oldid=480384" इत्यस्माद् प्रतिप्राप्तम्