व्यधिकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यधिकरण¦ n. (-णं) The subsisting in different substrata.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यधिकरणम् [vyadhikaraṇam], Subsisting in different receptacles or substrata; (as in व्यधिकरणबहुव्रीहि which means 'a Bahuvrīhi compound, the first member of which is not in apposition, or stands in a different case-relation, to the second, in the dissolution of the compound'; e. g. चक्रपाणिः, चन्द्रमौलिः &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यधिकरण/ व्य्--अधिकरण mfn. being in a different case-relation , relating to another subject KapS. Sch. Va1m.

व्यधिकरण/ व्य्--अधिकरण n. incongruity Kusum. S3is3. Sch.

व्यधिकरण/ व्य्--अधिकरण n. the subsisting or inhering in different receptacles or subjects or substrata (sometimes applied to a loose or ambiguous argument ; opp. to समाना-धिक्See. विशेष-व्याप्ति) MW.

व्यधिकरण/ व्य्--अधिकरण n. N. of sev. works.

व्यधिकरण/ व्य्-अधिकरण व्य्-अध्वetc. See. p. 1028 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=व्यधिकरण&oldid=295464" इत्यस्माद् प्रतिप्राप्तम्