व्यध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यध्(औ)औव्यध¦ r. 4th cl. (विध्यति) To beat, to strike, to pierce, to tear, to hurt or wound. With अनु,
1. To wound.
2. To intertwine. With अप,
1. To cast away.
2. To pierce. With आ, To throw, to pierce. With परि, To wound, to pierce.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यध् [vyadh], 4 P. (विध्यति, विद्ध)

To pierce, hurt, strike, stab, kill; तमभिद्रुत्य पाप्मनाविध्यन् स यः स पाप्मा Bṛi. Up.1.3.2; यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः H.2.111; अक्षितारासु विव्याध द्विषतः स तनुत्रिणः Śi.19.99; विद्धमात्रः R.5.51;9. 6;14.7; Bk.5.52;9.66;15.69.

To bore, perforate, pierce through.

To pick.

To wave or brandish in triumph (as the tail &c.); चैलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः Mb.1.188.23.

(In astr.) To fix the position of a heavenly body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यध् cl.4 P. ( Dha1tup. xxvi , 72 ) विध्यति( ep. also ते; pf. p. विव्याधBr. etc. ; 3. pl. विव्यधुःMBh. , विविधुःUp. ; A1. विव्यधेMBh. ; p. विविध्वस्RV. ; aor. व्यात्सीःBr. ; Prec. विध्यात्Gr. ; fut. वेद्धा, वेत्स्यति, तेMBh. ; व्यद्धा, व्यत्स्यतिGr. ; inf. वेद्धुम्MBh. ; -विधेRV. ; ind.p. विड्ढ्वा, -विध्यMBh. ) , to pierce , transfix , hit , strike , wound RV. etc. Page1031,2; (with सिराम्)to open a vein , bleed Sus3r. ; to pelt with( instr. ) RV. AV. MBh. ; to inflict , attach to , affect with( acc. of pers. and instr. of thing) RV. AV. Br. Up. ; to shake , wave MBh. ; (in astron. ) to fix the position of a heavenly body Gol. ; to cling to( acc. ) S3Br. : Caus. व्याधयति, ( ep. also वेधयति; aor. अवीविधत्or अविव्यधत्) , to pierce , open (a vein) MBh. Sus3r. ; to cause to pierce or perforate AitA1r. : Desid. विव्यत्सति, to wish to affect or taint with( instr. ) S3Br. : Intens. वेविध्यतेor वाव्यद्धि(?) Gr.

"https://sa.wiktionary.org/w/index.php?title=व्यध्&oldid=295536" इत्यस्माद् प्रतिप्राप्तम्