व्यन्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यन्तरः [vyantarḥ], A spirit, a kind of supernatural being; अस्माकं कश्चिद् व्यन्तरः सिद्धः Pt.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यन्तर/ व्य्--अन्तर n. ( ifc. f( आ). )

व्यन्तर/ व्य्--अन्तर n. absence of distinction Hariv.

व्यन्तर/ व्य्--अन्तर n. an interval Gobh.

व्यन्तर/ व्य्--अन्तर m. " occupying an intermediate position " , (with जैनs) N. of a class of gods (including पिशाचs , भूतs , यक्षs , राक्षसs , किं-नरs , किम्-पुरुषs , महो-रगs and गन्धर्वs) S3atr. HParis3. Pan5cat. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यन्तर&oldid=295615" इत्यस्माद् प्रतिप्राप्तम्