व्यपदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदिश् [vyapadiś], 6 P.

To name, call; व्यपदिश्यसे जगति विक्रमी- त्यतः Śi.15.28.

To name or call falsely; मित्रं च मां व्यपदिशस्यपरं च यासि Mk.4.9.

To speak of, profess; जन्मेन्दोर्विमले कुले व्यपदिशसि Ve.6.7.

To pretend, feign; व्यपदिशति नः शैवप्रीत्या कथंचिदनास्थया Mv.2.11.

To indicate, show.

To signify, mean, denote.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदिश्/ व्य्-अप- P. -दिशति, to point out , indicate , intend , mean , designate , name , mention MBh. Ka1v. etc. (often Pass. -दिश्यते, " so it is represented or intended or signified "); to represent falsely , feign , pretend MBh. R. Prasannar.

"https://sa.wiktionary.org/w/index.php?title=व्यपदिश्&oldid=295754" इत्यस्माद् प्रतिप्राप्तम्