व्यपदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदेशः, पुं, (वि + अप + दिश + घञ् ।) कपटः । इति हेमचन्द्रः ॥ (यथा, साहित्यदर्पणे । ३ । १५५ । “कपि कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”) नाम । इति त्रिकाण्डशेषः ॥ वाक्यविशेषः । यथा, -- “व्याजेनात्माभिलाषोक्तिर्व्यपदेश इतीर्य्यते ॥” इत्युज्ज्वलनीलमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदेश¦ पु॰ वि + अप + दिश--घञ्।

१ कथने

२ संज्ञायां त्रिका॰।

३ कापट्ये हेमच॰।

४ मुख्यव्यवहारे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदेश¦ m. (-शः)
1. Dishonesty, fraud, craft.
2. Stratagem, device.
3. Name, appellation.
4. Information, notice, apprising.
5. Hint.
6. Excuse, pretext.
7. Family, race.
8. Fame, repute.
9. Naming. E. वि and अप before दिश् to show, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदेशः [vyapadēśḥ], 1 Representation, information, notice; अलं वै व्यपदेशेन धनुरायच्छ राघव Mb.3.99.49.

Designation by name, naming.

A name, an appellation, a title; एवं व्यपदेशभाजः U.6.

A family, race; अथ को$स्य व्यपदेशः Ś.7; व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् Ś.5.21.

Fame, reputation, renown; also in adjectival senses; व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः Rām.4.64.21.; Ms.7 168.

A trick, pretext, excuse, device; भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः Bhāg.1.4.29.

Fraud, craft.

Concealment, dissimulation; Māl.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपदेश/ व्य्-अपदेश m. representation , designation , information , statement RPra1t. S3rS. etc.

व्यपदेश/ व्य्-अपदेश m. a name , title Uttarar.

व्यपदेश/ व्य्-अपदेश m. a family , race S3ak.

व्यपदेश/ व्य्-अपदेश m. summons (of an army) R.

व्यपदेश/ व्य्-अपदेश m. appeal to( gen. ) Pan5cat.

व्यपदेश/ व्य्-अपदेश m. talk , speech MBh. iii , 8665 ( Ni1lak. )

व्यपदेश/ व्य्-अपदेश m. a partic. form of speech MW.

व्यपदेश/ व्य्-अपदेश m. fame , renown(See. comp. )

व्यपदेश/ व्य्-अपदेश m. fraud , stratagem , pretext , excuse( एन, under pretext or excuse [also -तस्] ifc. = under the pretext of) MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यपदेश&oldid=295770" इत्यस्माद् प्रतिप्राप्तम्