व्यपाश्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपाश्रय¦ पु॰ वि + अप + आ श्रि--अच्। आश्रये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपाश्रय¦ m. (-यः)
1. Taking refuge with, lying upon, trusting to.
2. Expectation. E. वि, अप and आङ् before श्री to serve, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपाश्रयः [vyapāśrayḥ], 1 Succession.

Taking refuge with, having recourse to, trusting to; न चास्य सर्वभूतेषु कश्चिदर्थ- व्यपाश्रयः Bg.3.18.

Depending on; धर्मो रामव्यपाश्रयः Rām.

Expectation.

Place of refuge, shelter; ज्ञानवैराग्यवीर्याणां नेह कश्चिद् व्यपाश्रयः Bhāg.6.17.37. -a. Self-dependent, self-centred.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपाश्रय/ व्य्--अपा mfn. (for 2. See. व्य्-अपा--श्रि)devoid of reliance or support , self-centred , self-dependent , कम्.

व्यपाश्रय/ व्यपा m. (for 1 . See. p. 1028 , col. 3) going away , secession MW.

व्यपाश्रय/ व्यपा m. seat , place( ifc. = being in or on) R. Ka1m. Sus3r.

व्यपाश्रय/ व्यपा m. place of refuge , shelter , support( ifc. = having recourse to , trusting in) MBh. R. etc.

व्यपाश्रय/ व्यपा m. expectation W.

"https://sa.wiktionary.org/w/index.php?title=व्यपाश्रय&oldid=296057" इत्यस्माद् प्रतिप्राप्तम्