व्यपे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपे [vyapē], 2 P.

To depart or deviate from, be free from; व्यपेतमदमत्सरः Y.1.268; स्मृत्याचारव्यपेतेन मार्गेण 2.5.

To go away, separate, part asunder; समेत्य च व्यपेयाताम् H.4.69; Ms.9.142;11.98.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपे/ व्य्-अपे ( -अप-इ) P. -अपै-ति, to go apart or asunder , separate MBh. ; to cease , disappear Mn. Prab.

"https://sa.wiktionary.org/w/index.php?title=व्यपे&oldid=296101" इत्यस्माद् प्रतिप्राप्तम्