व्यपेत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपेत¦ mfn. (-तः-ता-तं)
1. Gone, passed away, got rid of.
2. Opposed, contrary.
3. Severed. E. वि and अप before इ to go, क्त aff. [Page695-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपेत [vyapēta], p. p.

Separated, severed.

Gone away, departed; oft. in comp.; व्यपेतकल्मष, व्यपेतभी, व्यपेतहर्ष &c.; व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य Bg.11.49.

Contrary, opposed to.

Immoral; मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् Bhāg.6.2.6. -Comp. -कल्मष a. free from sin; व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते Ms.4.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यपेत/ व्य्-अपे mfn. gone apart or asunder , separated MBh.

व्यपेत/ व्य्-अपे mfn. passed away , disappeared , ceased Mn. MBh. etc.

व्यपेत/ व्य्-अपे mfn. ( ifc. )opposed to Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=व्यपेत&oldid=296153" इत्यस्माद् प्रतिप्राप्तम्