व्यभिचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचारः, पुं, (वि + अभि + चर + घञ् ।) कदाचारः । भ्रष्टाचारः । यथा, -- “व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥” इति मानवे ५ अध्यायः ॥ दोषविशेषः । तस्य लक्षणम् । साध्यतावच्छेद कावच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वं हि व्यभिचारः । इति व्यधिकरणधर्म्मावच्छिन्ना- भावचिन्तामणिः ॥ स त्रिविधः । साधारणः १ असाधारणः २ अनुपसंहारी ३ । तत्र विपक्ष- वृत्तित्वं साधारणत्वम् । सर्व्वसपक्षव्यावृत्तत्व- मसाधारणत्वम् । व्याप्तिग्रहानुकूलैकधर्म्युप- संहाराभावो यत्र सद्धेत्वभिमतोऽनुपसंहार्य्यः । इति सव्यभिचारचिन्तामणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचार¦ पु॰ वि + अभि + चर--घञ्।

१ निन्दिताचारे

२ स्त्रियाः परपुरुषसंर्गे

३ पुंसश्च परस्त्रासङ्गमे न्यायादि-प्रसिद्धे

४ हेतुदोषभेदे च। हेतुदोषभेदश्च अनैकान्तरूपः।
“साधारणासाधारणानु-पसंहारिणामप्यतमत्व च अनैकान्तिकत्वम्” सि॰ मु॰
“आद्यः लाधारणस्तु स्यादन्योऽलाधारणो मतः। तथैवानुपसंहारी त्रिधा नैकान्तिको भवेत्” माषा॰।
“साधारणः साध्यवदनन्यवृत्तिर्हेतुः। तेन{??} व्याप्ति-ग्रहप्रतिबन्धः क्रियते। असाधारणः साध्या{??}मा-नाधिकरणो हेतुः। तेन साध्यसामानाथिकरण्यग्रहःप्रतिबध्यते। सत्प्रतिपक्षे तु प्रतिहेतुः साध्या{??}व-साधका अत्र तु हेतुरेवेति विशषः। साध्याभावसा-{??}क एव साध्यसाधकत्वेन उपन्यस्त इत्यशक्तिविशेषोप-स्थापकत्वाच्च विशेषः। सत्प्रतिपक्षः साध्याभापव्याव्य-वान् पक्षः। अमृहाताप्रामाण्यक{??}ध्यबाव्यवत्त्वेनोप-[Page4982-a+ 38] स्थितिकालीनसाध्याभावव्याप्यवत्त्वेनोपस्थितिविषयस्तथाइत्यन्ये। अत्र च परस्पराभावव्याप्यवत्ताज्ञानात् पर-स्परानुमितिप्रतिवन्धः फलम्” सि॰ मु॰। मणिकृता तुसाध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभावन्मात्रवृत्त्यन्यत्वम्” अनैकान्तिकत्वमिति लक्षितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचार¦ m. (-रः)
1. Following improper courses, doing what is prohi- bited or wicked.
2. Erring, straying, (literally or figuratively.)
3. Wandering from an argument, a fallacious He4tu, one without the Sa4dhya, (in logic.)
4. Infidelity of a husband or wife. E. वि and अभि before चर् to go, aff. घञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यभिचार/ व्य्-अभिचार m. going apart or astray , deviating , not falling or fitting together , being separated or isolated Kap. Bha1sha1p. etc. (See. अ-व्य्)

व्यभिचार/ व्य्-अभिचार m. trespass , transgression , crime , vice , sin ( esp. infidelity of a wife) Mn. MBh. etc.

व्यभिचार/ व्य्-अभिचार m. violation , disturbance , confusion Mn. x , 24 etc.

व्यभिचार/ व्य्-अभिचार m. charge , mutation (in 708845 अ-व्य्-अभिचारmfn. ) Bhag.

व्यभिचार/ व्य्-अभिचार m. (in phil. ) wandering from an argument , erroneous or fallacious reasoning , the presence of the हेतु(See. )without the साध्य(See. ) MW.

व्यभिचार/ व्य्-अभिचार m. (in gram.) deviation from or exception to a rule , irregularity , anomaly ib.

व्यभिचार/ व्य्-अभिचार m. (in phil. ) from the व्यभिचारinvolved in the other supposition MW.

"https://sa.wiktionary.org/w/index.php?title=व्यभिचार&oldid=504677" इत्यस्माद् प्रतिप्राप्तम्