व्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय, क नुदि । इति कविकल्पद्रुमः । (चुरा०- पर०-सक०-सेट् ।) अन्तःस्थादियुक्तः । क, व्याययति । नुदि प्रेरणे । इति दुर्गादासः ॥

व्यय, ञ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) ञ, व्ययति व्ययते । इति दुर्गादासः ॥

व्यय, त् क गतौ । त्यागे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) व्यययति । इति दुर्गादासः ॥

व्ययम्, क्ली, (व्यय गतौ + अच् ।) लग्नात् द्बादश- स्यानम् । यथा, -- “लग्नं धनं भ्रातृबन्धुपुत्त्रशत्रुकलत्रकाः । मरणं धर्म्मकर्म्मायव्यया द्वादशराशयः ॥” इति ज्योतिस्तत्त्वम् ॥ (व्ययति गच्छतीति । व्यय गतौ + अच् । नश्वरे, त्रि । यथा, मनुः । १ । १९ । “सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्- व्ययम् ॥”)

व्ययः, पुं, (वि + इ + अच् ।) अर्थस्यापगमः । वित्तसमुत्सर्गः । इति शब्दरत्नावली ॥ खरच् इति पारस्यभाषा ॥ (यथा, मनुः । ९ । ११ । “अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ॥” नाशः । यथा, भागवते । ४ । १ । ४९ । “ताविमौ वै भगवतो हरेवंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ ॥” परित्यागः । दानम् । यथा, रघुः । १२ । २३ । “आत्मानं मुमुचे तस्मात् एकबेत्रव्ययेन सः ॥” बृहस्पतिचारगतवर्षविशेषः । यथा, वृहत्- संहितायाम् । ८ । ३६ । “पञ्चमं व्ययमुशन्ति शोभनं मन्मथप्रवलमुत्सवाकुलम् ॥” नामविशेषः । यथा, महाभारते । १ । ५७ । १६ । “अमाहठः कामठकः सुषेणो मानसो व्ययः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय पुं।

द्रव्यापगमः

समानार्थक:व्यय

3।2।17।2।3

अभिहारोऽभिग्रहणं निहारोऽभ्यवकर्षणम्. अनुहारोऽनुकारः स्यादर्थस्यापगमे व्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय¦ गतौ त्यागे अद॰ चु॰ उभ॰ सक॰ सेट्। व्यवयति ते अव-व्ययत् त।

व्यय¦ गतौ भ्वा॰ उभ॰ सक॰ सेट्। व्ययति ते अव्ययीत् अव्ययिष्ट अव्ययिढ्वम् (ध्वस)।

व्यय¦ नादे चु॰ उभ॰ सक॰ सेट्। व्याययति ते अविव्ययत् त।

व्यय¦ पु॰ वि + इण--अच्।

१ विगमे

२ धनादेस्त्यागे शब्दर॰। ज्योतिषोक्ते लग्नात्

३ द्वादशस्थाने च ज्यो॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय¦ m. (-यः)
1. Expenditure, spending.
2. Destruction, disappearance.
3. Misfortune, downfall, decline.
4. Obstacle.
5. Loss, waste. f. (-या) Mutable, liable to decay. E. व्यय् to expend, &c., aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय [vyaya], a. Liable to change, mutable, pershable; cf. अव्यय; सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् Ms.1.19.

यः (a) Loss, disappearance, destruction; आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् R.5.5;12.23. (b) Cost, sacrifice; प्राणव्ययेनापि मया विधेयः Māl.4.5; Ku.3.23.

Hindrance, obstacle; भूयस्तपोव्ययो मा भूत् R.15.37.

Decay, decline, overthrow, downfall.

Expenditure, expense, outlay, spending, applying to use (opp. आय); आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः Pt.1.163; आया- धिकं व्ययं करोति 'he lives beyond his means'; R.5.12; 15.3; Ms.9.11.

Extravagance, prodigality.

wealth, money; भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् Y.2.276.

(In gram.) Inflection, declension. -Comp. -करणः, -करणकः a paymaster. -गुण a. prodigal, spendthrift.-पर a. lavish in expenditure; राजा व्ययपरो नित्यम् Pt.5.61.-पराङ्मुख a. stingy, niggardly; Y.1.83. -शील a. spendthrift, prodigal. -शुद्धिः f. defraying of expenses.-शेषः net balance that remains after expenditure; बाह्यं चाभ्यन्तरं चायं विद्याद् वर्षशतादपि । यथा पृष्टो न सज्येत व्ययशेषे च दर्शयेत् Kau. A.2.5. -सह a. inexhaustible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यय mfn. (or व्य्-अय, fr. 3. वि+ 5. इ)passing away , mutable , liable to change or decay (only as opp. to or connected with अ-व्यय) , Mn MBh. Pur.

व्यय m. ( ifc. f( आ). )disappearance , decay , ruin , loss MBh. Ka1v. etc.

व्यय m. spending , expense , outlay , disbursement ( opp. to आय, " income " , and often with कोशस्य, वित्तस्य, धनस्यetc. ; without a gen. = " extravagance , waste , prodigality " ; with loc. or ifc. = " outlay for or in ") Mn. MBh. etc.

व्यय m. cost , sacrifice of( gen. or comp. ; व्ययेनifc. = " at the cost of ") R. Ka1lid.

व्यय m. wealth , money Ya1jn5. ii , 276

व्यय m. (in gram.) inflection , declension Nir.

व्यय m. N. of the 20th (or 54th) year of Jupiter's cycle VarBr2S. of a serpent-demon MBh.

व्यय m. of प्रधानMW.

व्यय m. or n. = -ग्रिहVarBr2S.

"https://sa.wiktionary.org/w/index.php?title=व्यय&oldid=504679" इत्यस्माद् प्रतिप्राप्तम्