सामग्री पर जाएँ

व्यवकलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवकलनम्, क्ली, (वि + अव + कल + ल्युट् ।) वियोगः । हीनः । अङ्कस्यान्तरकरणम् । वाकिकाटा इति भाषा । यथा, -- “अये बाले लीलावति ! मतिमति ! ब्रूहि सहितान् द्विपञ्चद्वात्रिंशत्त्रिनवतिशताष्टादशदश । शतोपेतानेतानयुतवियुतांश्चापि वद मे यदि व्यक्तेर्युक्तिव्यवकलनमार्गेऽसि कुशला ॥” इति लीलावती ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवकलन¦ न॰ वि + अव--कल--ल्युट्।

१ वियोजने हेमच॰

२ विगमने

३ हीनतासम्पादने च
“व्यवकलनमार्गेऽसि। कुशला” लीला॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवकलन¦ n. (-नं)
1. Subtraction, (in math.)
2. Separation. E. वि and अव before कल् to reckon, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवकलनम् [vyavakalanam], 1 Separation.

(In maths.) Subtraction, deduction (व्यवकलितम् also in this sense); व्यवकलनमार्गे$सि कुशला Līlā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवकलन/ व्य्-अव-कलन n. (2. कल्)separation , subtraction , deduction Col.

"https://sa.wiktionary.org/w/index.php?title=व्यवकलन&oldid=296662" इत्यस्माद् प्रतिप्राप्तम्