व्यवधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा, स्त्री, (वि + अव + धा + “आतश्चोपसर्गे । इत्यङ् । टाप् ।) व्यवधानम् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा स्त्री।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।12।2।2

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा¦ स्त्री वि + अव + धा--अ। व्यवधाने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा¦ f. (-धा)
1. A covering, a screen, any thing which holds or con- ceals from sight.
2. The state of being covered, concealment, dis- appearance. E. वि and अव before धा to have, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा [vyavadhā], 3 U.

To place between, interpose, intervene; प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् R.9.57.

To hide, conceal, screen; शापव्यवहितस्मृतिः Ś.5.

To separate, divide.

To obstruct, interrupt.

To neglect, omit, pass over; see व्यवहित also.

व्यवधा [vyavadhā], 1 That which intervenes.

A cover, screen, partition.

Concealment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधा/ व्य्-अव- P. A1. -दधाति, -द्कत्ते, to place apart or asunder S3a1n3khBr. ; to put or place between , interpose Ragh. ; to leave out , omit , Kat2h. ; to separate , divide , interrupt BhP. : Pass. -धीयते, to be separated or divided or interrupted R. BhP. : Caus. , -धापयति, to separate Naish.

व्यवधा/ व्य्-अवधा f. covering or anything that covers L.

"https://sa.wiktionary.org/w/index.php?title=व्यवधा&oldid=296807" इत्यस्माद् प्रतिप्राप्तम्