सामग्री पर जाएँ

व्यवधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधिः, पुं, (वि + अव + धा + “उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति किः ।) व्यवधानम् । इति शब्दरत्नावली ॥ (यथा, नैषधचरिते । २ । १९ । “व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधि¦ पु॰ वि + अव + धा--कि। व्यवधाने शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधि¦ m. (-धिः) Covering, or a covering: see व्यवधान। E. वि and अव before धा to have, aff. कि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधिः [vyavadhiḥ], Covering, intervention &c.; दिशमुदधिव्यवधिं समेतसीताम् Bk.1.51; अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै Śi.7.38. See व्यवधान.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवधि m. covering , concealing , intervention S3is3.

"https://sa.wiktionary.org/w/index.php?title=व्यवधि&oldid=296854" इत्यस्माद् प्रतिप्राप्तम्