व्यवसाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसायः, पुं, (वि + अव + सो + घञ् ।) उप- जोविका । पेशा इति पारस्यभाषा । यथा, -- “करोति नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥” इति हितोपदेशे २ परिच्छेदः ॥ अपि च । “आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥” इति चाणक्यशतकम् ॥ अनुष्ठानम् । इति व्यवसायिशब्दार्थदर्शनात् ॥ (यथा, रामायणे । २ । ३० । ४१ । “सर्व्वथा सदृशं सीते ! मम स्वस्य कुलस्य च । व्यवसायमनुक्रान्ता कान्ते ! त्वमतिशोभनम् ॥”) निश्चयः । यथा, -- “ब्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥” इति भगवद्गीतायाम् २ अध्यायः ॥ व्यवसायात्मिकेति । इह ईश्वराराधनलक्षणे कर्म्मयोगे व्यवणायात्मिका परमेश्वरभक्त्यैक ध्रुवं तरिष्यामीति निञ्चयात्मिका एकैव एकनिष्ठैव बुद्धिर्भवति । अव्यबसायिनामीश्वराराधनबहि- र्मुखानां कामिनां कामनानन्त्यादनन्तास्तत्रापि कर्म्मफल-गुणफलत्वादि-प्रकारभेदाद्बहुशाखाश्च बुद्धयो भवन्ति । इति तट्टीकायां स्वामी ॥ विष्णुः । यथा, -- “व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ॥” इति महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १४९ । ५५ ॥ (महादेवः । यथा, तत्रैव । १३ । १७ । ५० । “सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसाय¦ पु॰ वि + अव + सो--घञ्।

१ उद्यमे
“मरणव्यवमायबु-द्धिम्” कुमारः।

३ उपजीविकायाम्

३ अनुष्ठाने

४ अवधारणेच
“व्यवसायात्मिका बुद्धिः” गीता।

५ विष्णौ विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसाय¦ m. (-यः)
1. Effort, exertion, persevering or industrious effort, perseverance, industry.
2. Following any business or profession.
3. Plan, device, trick.
4. Resolve, determination.
5. Boasting.
6. Action.
7. Conduct. E. वि and अव before षो to destroy, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसायः [vyavasāyḥ], 1 Effort, exertion, energy, industry, perseverance; करोतु नाम नीतिज्ञो व्यवसायमितस्ततः H.2.14.

Resolve, resolution, determination; मन्दीचकार मरण- व्यवसायबुद्धिम् Ku.4.45 'the thought of resolving to die'; व्यवसायात्मिका बुद्धिः Bg.2.41; व्यवसायो$स्मि 1.36.

An act, action, performance; व्यवसायः प्रतिपत्तिनिष्ठुरः R.8.65.

(a) Business, employment, trade. (b) Following a particular profession or trade.

Conduct, behaviour.

Device, stratagem, artifice.

Boasting.

N. of Viṣṇu.

Of Śiva.

State, condition.-Comp. -आत्मक a. energetic, laborious. -बुद्धि a. having a resolute mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवसाय/ व्य्-अवसाय See. col. 3.

व्यवसाय/ व्य्-अवसाय m. strenuous effort or exertion Car.

व्यवसाय/ व्य्-अवसाय m. settled determination , resolve , purpose , intention to( loc. , acc. with प्रति, or comp. ; यम्कृto make up one's mind , resolve , determine) MBh. Ka1v. etc.

व्यवसाय/ व्य्-अवसाय m. Resolution (personified) R. Pur.

व्यवसाय/ व्य्-अवसाय m. trade , business Campak.

व्यवसाय/ व्य्-अवसाय m. an act , action , performance R.

व्यवसाय/ व्य्-अवसाय m. first impression or perception Ni1lak.

व्यवसाय/ व्य्-अवसाय m. state , condition MBh.

व्यवसाय/ व्य्-अवसाय m. artifice , stratagem , trick W.

व्यवसाय/ व्य्-अवसाय m. boasting ib.

व्यवसाय/ व्य्-अवसाय m. N. of विष्णुMW.

व्यवसाय/ व्य्-अवसाय m. of शिवib.

व्यवसाय/ व्य्-अवसाय m. of a son of धर्मby वपुस्(daughter of दक्ष) ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vapu. वा. १०. ३६; Br. II. 9. ६१.

"https://sa.wiktionary.org/w/index.php?title=व्यवसाय&oldid=504683" इत्यस्माद् प्रतिप्राप्तम्