व्यवस्थापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापक¦ f. (-पिका)
1. Settling, deciding.
2. Supervising.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापक [vyavasthāpaka], a. (-पिका f.)

Arranging, putting in proper order, adjusting, settling, establishing, deciding.

One who gives a legal opinion.

A manager (modern use).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्थापक/ व्य्-अवस्थापक mfn. (fr. Caus. ) settling , arranging , deciding , establishing(709081 -त्वn. ) Ha1sy. Nya1yam. Sch.

"https://sa.wiktionary.org/w/index.php?title=व्यवस्थापक&oldid=297211" इत्यस्माद् प्रतिप्राप्तम्