सामग्री पर जाएँ

व्यवाय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवायम्, क्ली, (वि + अव + अय + अच् ।) तेजः । इति मेदिनी ॥

व्यवायः, पुं, (विशेषेण अवायनं अधः संश्लेषणम् । वि + अव + इ + घञ् ।) मैथुनम् । इत्यमरः ॥ (तथा, वैद्यके । “व्यायामञ्च व्यवायञ्च स्नानं चंक्रमणं तथा । ज्वरमुक्तो न सेवेत यावन्न बलवान् भवेत् ॥”) अन्तर्द्धानम् । इति मेदिनी ॥ (यथा, पाणिनौ । “अडभ्यास व्यवायेऽपि ।” ६ । १ । १३६ ।) शुद्धिः । इति धरणिः ॥ (परिणामे । तथा, भागवते । ८ । ६ । ११ । “पश्यन्ति युक्ता मनसा मनीषिणो गुण व्यवायेऽप्यगुणं विपश्चितः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवाय पुं।

मैथुनम्

समानार्थक:व्यवाय,ग्राम्यधर्म,मैथुन,निधुवन,रत

2।7।57।1।1

व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्. त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवाय¦ पु॰ वि + अव + इण--घञ्।

१ ग्राम्यधर्मे मैथुने अमरः।

२ अन्तर्द्धाने च

३ तेजास न॰ मेदि॰।

४ शुद्धौ पु॰ जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवाय¦ m. (-यः)
1. Copulation.
2. Covering, disappearance.
3. Purity.
4. Interval, space.
5. Separation, decomposition.
6. Obstacle. n. (-यं) Light, lustre. E. वि and अव before इण् to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवायः [vyavāyḥ], 1 Separation, decomposition, resolution, (into components).

Dissolution.

Covering, concealment; गुणव्यवाये$प्यगुणं विपश्चितः Bhāg.8.6.11.

Intervention, interval; अट्कुप्वाङ्नुम्व्यवाये$पि; व्यवायान्नानु- षज्येत MS.1.

An impediment, obstacle.

Copulation, sexual intercourse; व्यवायकाले ददृशे वनौकोदम्पती द्विजौ Bhāg.9.9.25.

Purity.

Separation, remoteness, interception; संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात् MS.3.1.21.

Entering, penetration; व्यवायं कुरुते नित्यं धीरो भूतानि धारयन् Mb.14.2.1. -यम् Light, lustre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवाय/ व्य्-अवा m. intervention , interposition , separation by insertion , being separated by( instr. or comp. ) S3rS. Pra1t. Pa1n2.

व्यवाय/ व्य्-अवा m. entering , pervading , penetration MBh. Sus3r.

व्यवाय/ व्य्-अवा m. change , transmutation BhP.

व्यवाय/ व्य्-अवा m. sexual intercourse , copulation MBh. VarBr2S. Sus3r.

व्यवाय/ व्य्-अवा m. wantonness , lasciviousness BhP.

व्यवाय/ व्य्-अवा m. covering , disappearance W.

व्यवाय/ व्य्-अवा m. interval , space ib.

व्यवाय/ व्य्-अवा m. an obstacle , impediment MW.

व्यवाय/ व्य्-अवा n. light , lustre L.

"https://sa.wiktionary.org/w/index.php?title=व्यवाय&oldid=297801" इत्यस्माद् प्रतिप्राप्तम्