व्यष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि¦ f. (-ष्टिः)
1. Singleness.
2. Distributive pervasion.
3. A whole viewed as consisting of many separate objects, (as opposed to समष्टि,) (in Ve4da4nta phil.)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि [vyaṣṭi], f. Individuality, singleness.

Distributive pervasion.

(In Vedānta phil.) An aggregate or whole viewed as made up of many separate bodies (opp. समष्टि q. v.); समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावा- त्ततो$न्ये तु कथ्यन्ते व्यष्टिसंज्ञया ॥ Pañchadaśī 1.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यष्टि/ व्य्-अष्टि f. attainment , success TS. S3Br. etc.

व्यष्टि/ व्य्-अष्टि f. (in वेदा-न्त) singleness , individuality , a separated aggregate (such as man , viewed as a part of a whole [ e.g. of the Universal Soul] while himself composed of individual parts ; opp. to सम्-अष्टिSee. ) S3am2k. Veda7ntas.

व्यष्टि/ व्य्-अष्टि m. N. of a preceptor S3Br.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--individuality as opposed to समष्टि or Brahmam. वा. 3. १०.

"https://sa.wiktionary.org/w/index.php?title=व्यष्टि&oldid=504690" इत्यस्माद् प्रतिप्राप्तम्