व्यसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसनम्, क्ली, (वि + अस + ल्युट् ।) विपत् । (यथा, महाभारते । १२ । २२७ । ७ । “पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन वा । मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप ! ॥”) भ्रंशः । (यथा, मनौ । ७ । ९३ । “नायुधव्यसनप्राप्तं नार्त्तं नातिपरीक्षितम् ॥”) कामजकोपजदोषः । इत्यमरः ॥ (यथा, कथा- सरित्सागरे । ११ । २५ । “तन्मुञ्च व्यसनानि त्वं सुखेन हि परैर्नृपाः । सीदन्तस्तेषु गृह्यन्ते खातेष्विव वनद्विपाः ॥” यथा च भागवते । ४ । २६ । २६ । ४ । “विहाय जाया मतदर्हां मृगव्यसनलालसः ॥” “व्यसनं भोगासक्तिः ।” इति श्रीधरः ॥) विपत् विपत्तिः । भ्रंशोऽपायः पतनम् । मृगयाद्यूतस्त्री- मद्यपानस्वरूपे चतुर्व्वर्गे प्रसक्तिः कामजो दोषः । इच्छाप्रभवत्वात् । वाक्पारुष्यं अर्थ- पारुष्यञ्चेति त्रिवर्गः कोपजो दोषः । कोपप्रभवत्वात् । एषु व्यसनम् । व्यस्यति श्रेयो- मार्गात् व्यसनं कर्त्तरि अनट् । भ्रंशे तु भावे । इति भरतः ॥ (अत्यासक्तिः । यथा, कथा- सरित्सागरे । ११ । ३२ । “शिथिली कृतकैलासनिवासव्यसनो हरः ॥”) अशुभम् । दैवानिष्टफलम् । पापम् । निष्फलो- द्यमः । इति मेदिनी ॥ * ॥ राज्ञां व्यसनानि यथा, “मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतद्धेयं व्यसनसप्तकम् ॥” इति हेमचन्द्रः ॥ * ॥ व्यसनासक्ते दोषो यथा, -- “एकैकविषयासक्ताः सर्व्वे मृत्युवशं गताः । यः पुनः संहतान् सेवेत् विषयान् विषयी नरः । स पतेन्महदैश्वर्य्याच्छिन्नमूल इव द्रुमः ॥ स्त्रियः पानं दिवास्वप्नं तथा वादित्रनर्त्तनम् । द्यूताटनमृगागेयकामजानि तथा परे ॥ दण्डैर्वाचा ईर्ष्यासूया क्रोधपैशुन्यसाहसम् । अर्थ दूषणक्रोधोऽर्थे अष्टकोपं विनाशकृत् ॥ देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः । पशवः पक्षिणः सर्व्वे विषये निधनं गताः ॥ एवं विवेकमासक्तं बुद्ध्वा घोरं नराधिप । धव्यर्म्माजं समास्थाय विषयैः सन्निवेश्यताम् ॥” इति देवीपुराणे ८ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसन नपुं।

भ्रंशः

समानार्थक:भ्रेष,व्यसन

3।3।120।2।1

निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च। व्यसनं विपदि भ्रंशे दोषे कामजकोपजे॥

पदार्थ-विभागः : , क्रिया

व्यसन नपुं।

कामजदोषः

समानार्थक:व्यसन

3।3।120।2।1

निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च। व्यसनं विपदि भ्रंशे दोषे कामजकोपजे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

व्यसन नपुं।

कोपजदोषः

समानार्थक:व्यसन

3।3।120।2।1

निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च। व्यसनं विपदि भ्रंशे दोषे कामजकोपजे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

व्यसन नपुं।

विपत्

समानार्थक:आतङ्क,व्यसन,अनय,सम्पराय,सङ्गर

3।3।120।2।1

निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च। व्यसनं विपदि भ्रंशे दोषे कामजकोपजे॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसन¦ न॰ वि + अस--ल्युट्।

१ विपत्तौ

२ भ्रंशे कामजातेकोपजाते च स्त्रीभोगमद्यपानादौ

३ दोषे

४ दैवादिकृतेउपद्रवे च

५ पापे

६ निष्फलाद्यमे मेदि॰।
“व्यसनान्याह मनुः कामजेषु प्रसक्तो हि व्यसनेषु मही-पतिः। वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्व त्मनैव तु। मृगया

१ क्षो

२ दिवास्वप्नः

३ परीवाद

४ स्त्रियो

५ मदः

६ ।
“तौर्य्यत्रिकं

७ ।

८ ।

९ वृथाढ्या

१० च कामजो दशकोगणः। पैशुन्यं

१ साहसं

२ द्रोह

३ ईर्षा

४ ऽसूया

५ र्थदूषणम्

६ । बाग्दण्डजञ्च पारुष्यं

७ ।

८ क्राधजोऽपि गणोऽष्टकः”। तौर्य्यत्रिकं नृत्यगोतवाद्यानि त्रीणीति दश। पैशुन्यमविज्ञातपरदोषाविष्करणम्। साहसं साधोर्बन्धना-दिना निग्रहः। द्रोहो जिघांसा। ईर्षा अन्यगुणास-हिष्णुता। असूया परगुणेष दोषाविष्करणम्। अर्थ-दषणम् अर्थानामपहरणं देयानामदानञ्च” मल॰ रघु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसन¦ n. (-नं)
1. Calamity, misfortune.
2. Fate.
3. Fault, vice, crime, frailty, arising from desire, or from anger; ten vices or faults are enumerated under the first head; viz:--hunting, gambling, sleeping in the day, calumny, whoring, dancing, singing, playing, idle roam- ing, and drinking; the second comprehends eight; viz:--depravi- ty, violence, injury, envy, malice, fraud, abuse, and assault.
4. Sin.
5. Fated consequence.
6. Evil-destiny, ill-luck.
7. Fruitless effort.
8. Incompetence, inability.
9. Intent, application or attachment to an object.
10. Falling, (as opposed to उदय।)
11. Air, wind.
12. Individuality.
13. Loss, destruction.
14. Violation, infraction.
15. Punishment. E. वि before अस् to throw, &c., aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसनम् [vyasanam], 1 Casting away, dispelling.

Separating, dividing.

Violation, infraction; शीलव्यसनमेतत्ते नाभिजाना- म्यहं पुरा Rām.2.12.57; Ki.3.45.

Loss, destruction, defeat, fall; defection, weak point; अमात्यव्यसनम् Pt.3; स्वबलव्यसने Ki.13.15; Śi.2.57.

(a) A calamity, misfortune, distress, evil, disaster, ill-luck; अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव Ku.3.73;4.3; R.12.57. (b) Adversity, need; स सुहृद् व्यसने यः स्यात् Pt.1.327 'a friend in need is a friend indeed'.

Setting (as of the sun &c.); तेजोद्वयस्य युगपद् व्यसनोदयाभ्याम् Ś.4.1 (where व्यसन means 'a fall' also).

Vice, bad practice, evil habit; मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः Ś.2.5; R.18.14; Y.1.31; (these vices are usually said to be ten; see Ms.7.47-48); समानशीलव्यसनेषु सख्यम् Subhāṣ.

Close or intent application, assiduous devotion; विद्यायां व्यसनम् Bh.2.62,63.

Inordinate addiction.

Crime, sin.

Punishment.

Inability, incompetency.

Fruitless effort.

Air, wind.

Individuality. -Comp. -अतिभारः heavy calamity or distress; सा मुक्तकण्ठं व्यसनातिभारात् (चक्रन्द) R.14.68.-अन्वित, -आर्त, -पीडित a. overtaken by calamity, involved in distress. -आवापः an abode of calamity; व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः Bhāg.4.22.13. -कालः time of need. -प्रहारिन् a.

hurting, attacking, giving trouble.

striking (an enemy) in his weak point.-ब्रह्मचारिन् a fellow-sufferer. -वर्गः an aggregate of calamities; प्रकृतिव्यसनवर्गः Kau. A.7. -संस्थित a. one who indulges in any whim.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसन/ व्य्-असन n. moving to and fro , wagging (of a tail) Pa1n2. 3-1 , 20 , Va1rtt. 3

व्यसन/ व्य्-असन n. throwing (effort) into , assiduity , industry Bhartr2. Subh.

व्यसन/ व्य्-असन n. separation , individuality W.

व्यसन/ व्य्-असन n. attachment or devotion or addiction to( loc. or comp. ) , passion , ( esp. ) evil passion , sin , crime , vice (said to arise either from love of pleasure or from anger ; eight are enumerated under the first head , vix. मृगया, द्यूतor अक्ष, दिवा-स्वप्न, परिवाद, स्त्रियः, मद, तौर्य-त्रिक, वृथा-त्या; and eight under the second , viz. पैशुन्य, साहस, द्रोह, इर्ष्या, असूयाअर्थ-दूषणवाक्पारुष्य, दण्ड-पारुष्य, qq.vv.) Mn. vii , 47 , 48 MBh. etc.

व्यसन/ व्य्-असन n. favourite pursuit or occupation , hobby MBh. Pan5cat. Ra1jat.

व्यसन/ व्य्-असन n. evil predicament or plight , disaster , accident , evil result , calamity , misfortune( व्यसनानिpl. misfortunes) , ill-luck , distress , destruction , defeat , fall , ruin Mn. MBh. etc.

व्यसन/ व्य्-असन n. setting (of sun or moon) Mr2icch. S3ak.

व्यसन/ व्य्-असन n. fruitless effort L.

व्यसन/ व्य्-असन n. punishment , execution (of criminals) MW.

व्यसन/ व्य्-असन n. incompetence , inability W.

व्यसन/ व्य्-असन n. air , wind ib.

व्यसन/ व्य्-असन n. tale-bearing L.

व्यसन/ व्य्-असन mfn. followed by or resulting in calamities MBh.

"https://sa.wiktionary.org/w/index.php?title=व्यसन&oldid=504691" इत्यस्माद् प्रतिप्राप्तम्