सामग्री पर जाएँ

व्यसनिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसनिता¦ f. (-ता)
1. Wickedness.
2. Calamity. E. व्यसनिन्, तल् aff.; also with त्व, व्यसनित्वं |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यसनिता/ व्यसनि--ता f. devotion or attachment to( loc. or comp. ) , fancy for Ka1v. Hit.

व्यसनिता/ व्यसनि--ता f. an evil passion Katha1s.

"https://sa.wiktionary.org/w/index.php?title=व्यसनिता&oldid=298020" इत्यस्माद् प्रतिप्राप्तम्