व्यस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस् [vyas], 4 P.

To toss about, scatter, cast or throw asunder; dispel, destroy; प्राप्तो व्यालतमान् व्यस्यन् भुजङ्गेभ्यो$पि राक्षसान् Bk.8.116;9.31.

To divide into parts, separate, arrange; स्वयं वेदान् व्यस्यन् Pt.4.5; विव्यास वेदान् यस्मात् स तस्माद् व्यास इति स्मृतः Mb.; R.1.84.

To take separately or singly; see व्यस्त below.

To throw over, overturn, upset.

To expel, remove, drive away.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्/ व्य्- अस्P. -अस्यति( ep. pf. विव्यासas if fr. a व्यस्) , to throw or cast asunder or about or away , throw (effort) into , divide , separate , dispose , arrangePage1035,1; scatter , disperse; expel , remove RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यस्&oldid=504692" इत्यस्माद् प्रतिप्राप्तम्