व्यस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्तः (वि + अस् + क्तः ।) व्याकुलः । व्याप्तः । इति मेदिनी ॥ प्रत्येकम् । पृथक् पृथक् । यथा, विश्वामित्रः । “कृच्छ्रचान्द्रायणादिनि शुद्ध्यभ्युदयकारणम् । प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥ प्राजापत्यः सान्तपनः शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधकः ॥ एते व्यस्ताः समस्ता वा प्रत्येकमेकशोऽपि वा । पातकादिषु सर्व्वेषु पातकेषु प्रयत्नतः । कार्य्याश्चान्द्रायणैर्युक्ताः केवला वा विशुद्धये ॥” इति प्रायश्चित्ततत्त्वम् ॥ विपरीतः । यथा, -- “प्रतिपदाप्यमावास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतम् ॥” इति तिथ्यादितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्त वि।

आकुलः

समानार्थक:व्यस्त,अप्रगुण,आकुल,व्यग्र

3।1।72।1।4

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ। शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्त¦ त्रि॰ वि + अस--क्त{??}

१ व्याकुले

२ व्याप्ते मेदि॰

३ विभक्तेच
“व्यस्तरात्रिंदिवस्य ते” कुमारः।

४ विपरीते
“एतद्-{??}स्तं महाघोरम्” ति॰ त॰।
“व्यस्तविधिर्विलोमे” लीला॰[Page4986-a+ 38]

५ ससुदितपदार्थमध्ये एकैकस्मिन्।
“एते व्यस्ता समस्ता वा” विश्वामित्रः।

६ समस्तभिन्ने च भावे क्त।

७ व्यतिक्रमे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Confounded, confused, bewildered.
2. Per- vaded, penetrated, spread.
3. Present and essential, or inherent in all the parts of any thing, in opposition to the Samasta, or that which pervades the whole together.
4. Reverse, inverse.
5. Oppo- site.
6. Opposed to, set or struck against.
7. Tossed, thrown up or about.
8. Reversed, inverted.
9. Different, manifold.
10. Divi- ded, severed.
11. Simple, uncompounded. E. वि severally, &c., अस् to be or pervade, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्त [vyasta], p. p.

Cast or thrown asunder, tossed about; विषज्योतिरुज्जृम्भणोट्टामरव्यस्तविस्तारिदोः खण्डपर्यासितक्ष्माधरम् Māl. 5.23.

Dispersed, scattered; कल्पाक्षेपकठोरभैरवमरुद्- व्यस्तैरवस्तीर्यते U.5.14.

Dispelled, cast away.

Separated, divided, severed; ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः Mb.3.1.32; चतुर्बुगेष्वथ व्यस्ता द्वापरादौ महर्षिभिः Bhāg. 12.6.46; Śiva-Mahimna 4; हिमवति जलधौ च व्यस्ततोयेव गङ्गा V.5.22.

Taken or considered separately, taken singly (opp. समस्त); एभिः समस्तैरपि किमस्य किं पुनर्व्यस्तैः U.5; तदस्ति किं व्यस्तमपि त्रिलोचने Ku.5.72.

Simple, uncompounded (as a word).

Manifold, different.

Removed, expelled; शस्त्रव्यस्तसमुद्रदत्तविषयं लब्ध्वा तपस्तप्यते Mv.2.19.

Agitated, troubled, confused.

Disordered, out of order, disarranged.

Reversed, upset.

Inverse (as ratio); ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्ग- ध्वनिधीरमुज्झति Ki.8.43.

Pervading, inherent in.-स्तम् n. Rotation, turning; अयनपरिवृत्तिर्व्यस्तशब्देनोच्यते ŚB. on MS.6.5.37. -स्तम् ind. Severally, separately, singly. -Comp. -केश a. with disordered or dishevelled hair. -त्रैराशिकम् the rule of three inverted. -न्यास a. rumpled (as a couch).

पदम् (in law) a confused statement (of a case).

an uncompounded or simple word. -पुच्छ a. having an extended tail. -विधिः inverted rule. -वृत्ति a. the meaning of which is changed, which has lost its force (as a word); व्रीडमावहति मे स संप्रति व्यस्तवृत्तिरुयोन्मुखे त्वयि R.11.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यस्त/ व्य्-अस्त mfn. cut in pieces , dismembered (said of वृत्र) RV. i , 32 , 7 torn asunder , gaping TPra1t.

व्यस्त/ व्य्-अस्त mfn. severed , separated , divided , distinct( व्य्-अस्ते काले, " at different times " , " now and then ") , single , simple Mn. MBh. etc.

व्यस्त/ व्य्-अस्त mfn. multiplied , various , manifold Prab. Ka1vya7d.

व्यस्त/ व्य्-अस्त mfn. opposed to , inverse , reverse(See. comp. )

व्यस्त/ व्य्-अस्त mfn. disordered , disarranged , confused , bewildered(See. comp.)

व्यस्त/ व्य्-अस्त mfn. scattered , dispersed , Jyot. Uttarar.

व्यस्त/ व्य्-अस्त mfn. expelled , removed Megh.

व्यस्त/ व्य्-अस्त mfn. spread , extended(See. comp.)

व्यस्त/ व्य्-अस्त mfn. changed , altered(See. comp. )

व्यस्त/ व्य्-अस्त mfn. inherent in or pervading all the several parts of anything (in phil opp. to सम्-अस्त) , penetrated , pervaded

व्यस्त/ व्य्-अस्त mfn. individual inherence ib.

व्यस्त/ व्य्-अस्त mfn. agitation , bewilderment ib.

व्यस्त/ व्य्-अस्त mfn. (in gram.) a simple or uncompounded word W.

"https://sa.wiktionary.org/w/index.php?title=व्यस्त&oldid=504693" इत्यस्माद् प्रतिप्राप्तम्