व्याकुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुलः, त्रि, (विशेषेण आकुलः ।) शोकादिभि- रितिकर्त्तव्यताशून्यः । तत्पर्य्यायः । विहस्तः २ । इत्यमरः ॥ (यथा, महाभारते । ५ । १७७ । २५ । “रुरोद सा शीकवती वाष्पव्याकुललोचना ॥” उपद्रुतः । यथा, भागवते । १ । ३ । २८ ॥ “एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुल वि।

शोकादिभिरितिकर्तव्यताशून्यः

समानार्थक:विहस्त,व्याकुल

3।1।43।2।4

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे। व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुल¦ त्रि॰ वि + आ + कुल--क। रोगादिना इतिकर्त्तव्य-तानिश्चयविहीने अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुल¦ mfn. (-लः-ला-लं)
1. Confounded, bewildered, perplexed, overcome with fear, &c.
2. Busily engaged in. E. वि before आकुल the same.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुल [vyākula], a.

Agitated, perplexed, bewildered, distracted; शोकव्याकुल, बाष्प˚.

Alarmed, troubled, frightened; वृष्टिव्याकुलगोकुल Gīt.4.

Full of, overtaken by.

Intently engaged in, busy with; आलोके ते निपतति पुरा सा बलिव्याकुला वा Me.87.

Flashing, moving about; अन्तर्व्याकुलविद्युदम्बुद इव द्यामभ्युदस्थादरिः U.3.43.-Comp. -आत्मन्, -चित्त, -चेतस्, -मनस् a. bewildered in mind, having a perplexed or distracted mind.-लोचन a. having the eyes dimmed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याकुल/ व्य्--आकुल See. s.v.

व्याकुल/ व्य्-आकुल mf( आ)n. (fr. 3. वि+आ-कुल)entirely filled with or full of( instr. or comp. ) MBh. Ka1v. etc.

व्याकुल/ व्य्-आकुल mf( आ)n. intently engaged in or occupied with( comp. ) Ka1lid. Prab.

व्याकुल/ व्य्-आकुल mf( आ)n. bewildered , confounded , perplexed , troubled MBh. Ka1v. etc.

व्याकुल/ व्य्-आकुल mf( आ)n. confused , disordered(709416 अम्ind. ) ib.

व्याकुल/ व्य्-आकुल mf( आ)n. quivering (as lightning) Uttarar.

व्याकुल/ व्य्-आकुल m. N. of a king Buddh.

"https://sa.wiktionary.org/w/index.php?title=व्याकुल&oldid=298356" इत्यस्माद् प्रतिप्राप्तम्