व्याख्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्या, स्त्री, (व्याख्यानमिति । वि + आ + ख्या + “आतश्चोपसर्गे ।” इत्यङ् । ततष्टाप् ।) विवरणम् । इति हलायुधः ॥ (यथा, भाग- वते । ७ । १३ । ८ । “न शिष्याननुवध्नीत ग्रन्थानैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत् कचित् ॥” ग्रन्थः । यथा, तन्त्रसारे वागीश्वरीप्रकरणे । “शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डो- ज्ज्वलां व्याख्यामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ता- म्बुजैः । विभ्राणां कमलासनां कुचलतां वाग्देवतां । सस्मितां वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत् करीम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्या¦ स्त्री वि + आ + ख्या--अच्। विवरणात्मके शब्दसमूहरूपे

१ ग्रन्थभेदे

२ कथने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्या¦ f. (-ख्या)
1. Exposition, explanation, gloss, comment.
2. Communication. E. वि and आङ् before ख्या to relate, aff. अच् or अङ् and टाप् affs.; also with ल्युट् aff. व्याख्यान n. (-नं) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्या [vyākhyā], 2 P.

To tell, communicate, declare; व्याचख्युरुच्चैश्च हतं प्रहस्तम् Bk.14.113.

To explain, relate; रावणस्यापि ते जन्म व्याख्यास्यामि Mb.

To name, call; विद्वद्वृन्दैर्वीणावाणि व्याख्याता सा विद्युन्माला Śrut.13.

To dwell at large, dilate or enlarge upon.

व्याख्या [vyākhyā], 1 Relation, narration.

Explanation, exposition, comment, gloss. -Comp. -गम्यम् any obscure statement or passage. -स्थानम् lecture-room, school-room. -स्वरः the middle tone (in speech).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्या/ व्य्-आ- P. -ख्याति, to explain in detail , tell in full , discuss S3Br. S3rS. ; to relate , communicate MBh. Bhat2t2. ; to name , call S3rutab. Desid. -चिख्यासति, to wish to explain S3am2k.

व्याख्या/ व्य्-आख्या f. explanation , exposition , gloss , comment , Paraphrase MaitrUp. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=व्याख्या&oldid=504695" इत्यस्माद् प्रतिप्राप्तम्