व्याख्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्यान¦ n. (-नं)
1. Narration, speech.
2. Explanation, interpretation, exposition. E. वि and आङ् before ख्या to say, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्यानम् [vyākhyānam], 1 Communication, narration.

Speech, lecture.

Explanation, exposition, interpretation, comment. -Comp. -शाला a school; Inscr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्यान/ व्य्-आख्यान mf( ई)n. explaining , expounding commenting Pa1n2. 4-3 , 66 Sch.

व्याख्यान/ व्य्-आख्यान mf( ई)n. (with gen. )reminding of. i.e. resembling Pa1n2. ib. Va1rtt.4 Pat.

व्याख्यान/ व्य्-आख्यान n. explaining , exposition , interpretation , gloss , comment S3Br. etc.

व्याख्यान/ व्य्-आख्यान n. narration S3Br.

व्याख्यान/ व्य्-आख्यान--- n. recitation ib.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याख्यान न.
(वि + आ + ख्या + ल्युट्) (चतुर्होत मन्त्रों का) वाचन, का.श्रौ.सू. 12.4.16 (चतुहोतृव्याख्यानं होतुः)।

"https://sa.wiktionary.org/w/index.php?title=व्याख्यान&oldid=504696" इत्यस्माद् प्रतिप्राप्तम्