व्याघात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघातः, पुं, (वाहन्यतेऽनेनेति । वि + आ + हन + घञ् ।) विष्कम्भादिसप्तविंशतियोगान्त- र्गतत्रयोदशयोगः । यथा, -- “परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् । त्यजादौ पञ्च विष्कम्भे सप्त शूले न नाडिकाः ॥ गण्डव्याघातयोः षट् च नव हर्षणवज्रयोः । वैधृतिव्यतिपातौ च समस्तौ परिवर्जयेत् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥ तत्र जातफलम् । “व्याघातकर्त्ता च सतां नितान्तं व्याघातजन्मा मनुजः कठोरः । असत्यभाषी कृपया विहीनो मन्देक्षणो दीर्घतनुः कृशाङ्गः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ अन्तरायः । (यथा, महाभारते । १ । २ । २८८ । “तेन व्याषातमन्त्राणां क्रियमाणमवेक्ष्य च ॥”) प्रहारः । इति मेदिनी ॥ अलङ्कारविशेषः । तस्य लक्षणं यथा, -- “यद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥” येनोपायेन यत् एकेन उपकल्पितं तस्यान्येन जिगीषुतया तदुपायकमेव यदन्यथाकरणं स स्वसाधितवस्तुव्याहतिहेतुत्वात् व्याघातः । उदाहरणम् । “दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ता स्तुमो वामलोचनाः ॥” इति काव्यप्रकाशे १० उल्लासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघात¦ त्रि॰ वि + आ + हन--घञ्।

१ अन्तराये

२ प्रहारेमेदि॰

३ अर्थालङ्कारभेदे अलङ्कारशब्दे

४०

५ पृ॰ दृश्यम्।

४ प्रतिबन्धे
“व्याघातावधिराशङ्का” कुसुञ्जलिः। विष्क-म्भादिसप्तविंशतियोगमध्ये

५ त्रयोदशे योगे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघात¦ m. (-तः)
1. Obstacle, impediment.
2. Striking, beating.
3. Des- troying, destruction.
4. Contradiction.
5. The thirteenth of the astronomical Yo4gas.
6. A tree, (Cassia fistula.)
7. A rhetorical figure, the production of two different effects from a similar cause or by similar agency. E. वि and आङ् before हन् to strike, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघातः [vyāghātḥ], 1 Striking against.

A blow, stroke.

An impediment, obstacle.

Contradiction.

Disobedience; प्रथमं तावन्ममाज्ञाव्याघातः Mu.3.

A figure of speech in which opposite effects are shown to be produced from the same cause or by the same agency; it is thus defined by Mammaṭa: तद्यथा साधितं केनाप्यपरेण तदन्यथा । तथैव यद्विधीयेत स व्याघात इति स्मृतः ॥ K. P.1;e. g. see Vb.1.2, or the quotation under विरूपाक्ष.

Decline, defeat; कामः स्त्रीरनुशयवानिव स्वपक्षव्याघातादिति Śi.8.61.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघात/ व्य्-आ-घात m. ( हन्)striking against , beating , wounding , a stroke , blow MBh. R.

व्याघात/ व्य्-आ-घात m. a defeat S3is3.

व्याघात/ व्य्-आ-घात m. commotion , agitation , disturbance MBh. Hariv.

व्याघात/ व्य्-आ-घात m. an obstacle , impediment , hindrance R. VarBr2S.

व्याघात/ व्य्-आ-घात m. (in phil. ) contradiction , in consistency of statement S3am2k. Sarvad.

व्याघात/ व्य्-आ-घात m. (in rhet. )a partic. figure of speech (in which different or opposite effects are-shown to arise from the same cause or by the same agency e.g. " the god of love reduced to ashes by the eye [of शिव] is brought to life again by the eye [of beautiful women ] " ) Kpr. Kuval. etc.

व्याघात/ व्य्-आ-घात m. (in astron. ) N. of the 13th योगVa1s.

व्याघात/ व्य्-आ-घात m. Cassia Fistula L.

व्याघात/ व्य्-आघात etc. See. p. 1036 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=व्याघात&oldid=298846" इत्यस्माद् प्रतिप्राप्तम्