व्याघ्रचर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रचर्मन्/ व्याघ्र--चर्मन् n. a tiger's skin AitBr. Ka1tyS3r. Pan5cat.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रचर्मन् न.
(व्याघ्रस्य चर्म) बाघ का चमड़ा, का.श्रौ.सू. 15.5.23 (अभिषेचनीय)। व्यादिश्य (वि + आ + दिश् + ल्यप्) इडा भागों को नियत करके, भा.श्रौ.सू. 3.3.5। व्यानयति (वि + आ + नी + लट् प्र.पु.ए.व.) उड़ेलता है (निनयन करता है) का.श्रौ.सू.।

"https://sa.wiktionary.org/w/index.php?title=व्याघ्रचर्मन्&oldid=504699" इत्यस्माद् प्रतिप्राप्तम्