व्याघ्रनख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रनखम्, क्ली, (व्याघ्रस्य नखमिव ।) नखीनाम- गन्धद्रव्यम् । तत्पर्य्यायः । व्याडायुधम् २ कर- जम् ३ चक्रकारकम् ४ । इत्यमरः ॥ नखाङ्कम् ५ नखी ६ नख्यम् ७ व्याघ्रनखी ८ । इति शब्द- रत्नावली ॥ (यथा, बृहत्संहितायाम् । ७७ । ६ । “मञ्जिष्ठया व्याघ्रनखेन शुक्त्या त्वया सुकुष्ठेन रसेन चूर्णः । तैलेन युक्तोऽर्कमयूखतप्तः करोति तच्चम्पकगन्धितैलम् ॥”) तत्पर्य्यायगुणाः । “नखं व्याघ्रनखं व्याघ्रायुधं तच्चक्रकारकम् । नखं स्वल्पं नखी प्रोक्ता हनुर्हठ्ठविलासिनी ॥ नखद्बयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् । लघूष्णं शुक्रलं वर्ण्यं स्वादु व्रणविषापहम् । अलक्ष्मीमुखदौर्गन्ध्यहृत् पाकरसयोः कटुः ॥” इति भावप्रकाशः ॥ कन्दविशेषः । नखक्षतविशेषः । इति मेदिनी ॥

व्याघ्रनखः, पुं (व्याघ्रस्य नखमिव कण्टकं यस्य ।) स्नुहीवृक्षः । व्यालनखः । इति राजनिर्घण्टः । व्याघ्रस्य नखश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रनख नपुं।

व्याघ्रनखा

समानार्थक:व्याडायुध,व्याघ्रनख,करज,चक्रकारक

2।4।129।1।2

व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्. सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रनख¦ न॰ व्याघ्रस्य नखोऽस्त्यस्य आकारे अच्।

१ नखीनामगन्धद्रव्ये अमरः। व्याघ्रस्य नख इव दला॰न्यस्य।

२ स्नुहीवृक्षे शब्द च॰।

३ कन्दभेदे।

४ नखक्षतेच मेदि॰

६ त॰।

५ व्याघ्रस्य नखे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रनख¦ nf. (-खं-खी)
1. A tiger's claw.
2. A sort of perfume. n. (-खं)
1. A kind of root.
2. A scratch or impression of the finger-nails. E. व्याघ्र a tiger, and नख a nail, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याघ्रनख/ व्याघ्र--नख m. a tiger's claw W.

व्याघ्रनख/ व्याघ्र--नख m. Tithymalus or Euphorbia Antiquorum L.

व्याघ्रनख/ व्याघ्र--नख mn. a root or a partic. root L.

व्याघ्रनख/ व्याघ्र--नख m. or n. a kind of perfume , Unguis Odoratus Sus3r. VarBr2S. Bhpr.

व्याघ्रनख/ व्याघ्र--नख mn. (in this sense also f( ई). W. )

व्याघ्रनख/ व्याघ्र--नख n. =next L.

"https://sa.wiktionary.org/w/index.php?title=व्याघ्रनख&oldid=299015" इत्यस्माद् प्रतिप्राप्तम्