सामग्री पर जाएँ

व्याजस्तुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजस्तुतिः, स्त्री, (व्याजेन स्तुतिः । व्याजरूपा स्तुतिश्च ।) कपटप्रशंसा । अलङ्कारभेदः । यथा, “उक्तिव्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुति- निन्दयोः ॥” इति चन्द्रालोकः ॥ (उदाहरणं यथा, -- “कः स्वर्धुनि ! विवेकस्ते पापिनो नयसे दिवम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजस्तुति¦ स्त्री॰

३ त॰।

१ कपटस्तुतौ

२ अर्थालङ्कारभेदे चअलङ्कारशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजस्तुति¦ f. (-तिः) Praise or censure, conveyed in language that expresses the contrary, affected reproach or ironical commenda- tion. E. व्याज disguise, and स्तुति praise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याजस्तुति/ व्य्-आज--स्तुति f. (in rhet. )" artful praise " , praise or censure conveyed in language that expresses the contrary , indirect eulogy , ironical commendation Va1m. Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=व्याजस्तुति&oldid=299345" इत्यस्माद् प्रतिप्राप्तम्