व्यात्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यात्तम्, त्रि, (वि + आ + दा + क्तः ।) प्रसारितम् । विस्तृतम् । यथा, -- “स्तब्धोर्द्ध्वकर्णं गिरिकन्दराद्भुत- व्यात्तास्यनासं हनुभेदभीषणम् । दिवि स्पृशत्कायमदीर्घपीवर- ग्रीवोरुवक्षःस्थलमल्पमध्यमम् ॥” इति श्रीभागवते ७ स्कन्धे ८ अध्यायः ॥ गिरिकन्दरवत् अद्भुतं व्यात्तं प्रसृतमास्यं नासे च यस्मिन् । इति तट्टीकायां श्रीधरस्वामी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यात्त¦ mfn. (-त्तः-त्ता-त्तं) Vast, expanded. E. वि and आङ् before अत् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यात्त [vyātta], p. p. Opened, spread, expanded; व्यात्ताननं दीप्त- विशालनेत्रम् Bg.11.24. -त्तम् The open mouth; व्यात्तमग्नि- र्वैश्वानरः Bṛi. Up.1.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यात्त/ व्य्-आत्त mfn. opened ( esp. applied to the mouth) MBh.

व्यात्त/ व्य्-आत्त mfn. expanded , vast W.

व्यात्त/ व्य्-आत्त n. the opened mouth , open jaws AV. VS. S3Br.

"https://sa.wiktionary.org/w/index.php?title=व्यात्त&oldid=299475" इत्यस्माद् प्रतिप्राप्तम्