सामग्री पर जाएँ

व्यादिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यादिश् [vyādiś], 6 P.

To order, command; समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य Ku.3.21,13.

To assign or appoint to (a duty).

To divide, distribute.

To point, indicate, show.

To teach, instruct.

To foretell, declare beforehand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यादिश्/ व्य्-आ-दिश् f. (See. व्य्-आ-दिश्)a partic. point of the compass (prob. the point between two वि-दिश्See. p. 950 , col. 3) MBh.

व्यादिश्/ व्य्-आ- P. -दिशति, to point out separately , divide among , distribute TS. etc. ; to point out , show , explain , teach R. Prab. ; to prescribe , enjoin MBh. Ka1v. etc. ; to appoint , assign , despatch to any place or duty , direct , order , command (with dat. loc. , or प्रति) ib. ; to declare , foretell Ma1lav. v , 12/13 ( v.l. आदिष्टाfor व्य्-आद्).

"https://sa.wiktionary.org/w/index.php?title=व्यादिश्&oldid=299540" इत्यस्माद् प्रतिप्राप्तम्