व्याधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधा/ व्य्-आ- -धीयतेto be separated or divided Br. ; to be out of health , feel unwell ChUp.

"https://sa.wiktionary.org/w/index.php?title=व्याधा&oldid=299617" इत्यस्माद् प्रतिप्राप्तम्