व्याधित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधितः, त्रि, (व्याधिः संजातोऽस्येति । तारका- दित्वादितच् ।) व्याधियुक्तः । तत्पर्य्यायः । आमयावी २ विकृतः ३ अपटुः ४ आतुरः ५ अभ्यमितः ६ अभ्यान्तः ७ । इत्यमरः ॥ रोगी ८ । इति जटाधरः ॥ (यथा, हितोपदेशे । “दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधित वि।

रोगी

समानार्थक:आमयाविन्,विकृत,व्याधित,अपटु,आतुर,अभ्यमित,अभ्यान्त

2।6।58।1।5

ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥

सम्बन्धि2 : वैद्यः

 : रोगेण_क्षीणितः, पामायुक्तः, दर्द्रुयुक्तः, वातरोगी, अतिसारवान्, क्लिन्ननेत्रवान्, कफवातः, कुब्जः, सिध्मयुक्तः, अचक्षुष्कः, मूर्च्छावान्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधित¦ त्रि॰ व्याधिर्जातोऽस्य तार॰ इतच्। व्याधियुक्ते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधित¦ mfn. (-तः-ता-तं) Sick, ill, disease. E. व्याधि sickness, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधित [vyādhita], a. Diseased, sick; व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः H.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याधित mf( आ)n. afflicted with disease , diseased , sick Gr2S3rS. Mn. Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=व्याधित&oldid=299668" इत्यस्माद् प्रतिप्राप्तम्