व्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यानः, पुं, (व्यानिति सर्व्वशरीरं व्याप्नोतीति । वि + आ + अन + अच् ।) शरीरस्थपञ्चवाय्वन्तर्गत- सर्व्वशरीरगवायुः । इत्यमरः ॥ इमे प्राणादयः पञ्चवायबः शरीरे तिष्ठन्ति ते च नियत- स्थानस्थाः । यदाहुः । “हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥” इति ॥ एवं तद्व्यापाराश्च यथा, -- “अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् । भाषणादि निमेषादि तद्ब्यापाराः क्रमादमी ॥” इति भरतः ॥ श्रीधरस्वामिमते तत्कर्म्म । व्यायनम् । आकु- ञ्चनप्रसारणादि । अन्यच्च । “व्यानो व्यानशयत्यन्नं सर्व्वव्याधिप्रकोपणः । महारजतसुप्रख्यो हानोपादानकारणः ॥ स चाक्षिकर्णयोर्मध्ये कठ्यां वै गुल्फयोरपि । घ्राणे गले स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम् । स्कन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपणः ॥” इति शारदातिलकटीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यान पुं।

शरीरवायुः

समानार्थक:प्राण,अपान,समान,उदान,व्यान,सत्त्व

1।1।63।3।5

नभस्वद्वातपवनपवमानप्रभञ्जनाः। प्रकम्पनो महावातो झञ्झावातः सवृष्टिकः। प्राणोऽपानः समानश्चोदानव्यानौ च वायवः। हृदि प्राणो गुदोऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः। अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम्. भाषणादि निमेषादि तद्व्यापाराः क्रमादमी॥

पदार्थ-विभागः : , द्रव्यम्, वायुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यान¦ पु॰ वि + अन--घञ्। देहस्थे सर्वशरीरव्यापके प्राणा-दिमध्ये वायुभेदे
“विष्वगननवान् वायुर्व्यान इत्यभिधी-यते” वेदान्तमतम्
“व्यानो व्यानयत्यन्नं सर्वव्याधिप्रको-पनः। महारजतसुप्रख्यो हानोपादानकारणम्। सचाक्षिकर्णयोर्मध्ये कट्यां वै गुल्फयोरपि। ध्राणे गले-स्फिगुद्देशे तिष्ठत्यत्र निरन्तरम्। स्कन्धयत्यधरं वक्त्रंगात्रनेत्रे प्रकोपनः” पदार्थादर्शः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यान¦ m. (-नः) One of the five vital airs, that which is diffused through- out the body. E. वि before अन् to breathe, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यानः [vyānḥ], One of the five life-winds or vital airs in the body, that which is diffused through the whole body; व्याने तृप्यति श्रोत्रं तृप्यति Ch. Up.5.2.2; व्यानः सर्वशरीरगः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यान/ व्य्-आन m. one of the five vital airs (that which circulates or is diffused through the body ; personified as a son of उदानand father of अपा-न; See. प्रा-ण) AV. etc.

व्यान/ व्य्-आन etc. See. व्य्-अन्, p.1031.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a तुषित. Br. III. 3. १९; वा. ६६. १८.
(II)--a mind-born son of ब्रह्मा in the २१स्त् Kalpa. वा. २१. ४७; ३१. ४१.
"https://sa.wiktionary.org/w/index.php?title=व्यान&oldid=504702" इत्यस्माद् प्रतिप्राप्तम्