व्यापक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापकः, त्रि, (वि + आप् + ण्वुल् ।) विशेषेणा- प्नोति यः । तद्बन्निष्ठात्यन्ताभावाप्रतियोगी । यथा, -- “साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्श्यते ॥” इति भाषापरिच्छेदः ॥ आच्छादकः । यथा, -- “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यमित्येवमुत्तरं तद्विदो विदुः ॥” पक्षस्य भाषार्थस्य व्यापकं आच्छादकं अभि- योगाप्रतिकूलमिति यावत् । इति व्यवहार- तत्त्वम् ॥ (यथा, कुमारसम्भवे । ६ । ७१ । “तिर्य्यगूर्द्ध्वमधस्ताच्च व्यापको महिमा हरेः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक¦ त्रि॰ विशेषेणाप्नोति वि + आप--ण्वुल्।

१ अधिक-देशवृत्तौ
“व्यापकत्वात् परापि स्यात्” भाषा॰। न्यायोक्तेस्वाधिकरणवृत्त्यभावाप्रतियोगिनि च

२ पदार्थे

३ तन्त्रोक्तेसर्वाङ्गसम्बन्धिनि न्यासभेदे पु॰
“अङ्गुलिव्यापकन्यासौ” तन्त्रसा॰।

४ आच्छादके त्रि॰ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक¦ mfn. (-कः-पिका-कं)
1. Diffusive, comprehensive, spreading or extending widely.
2. (In law,) Comprehending all the points of an argument, pervading the whole plea.
3. (In logic,) Embracing the whole of an argument or objection. n. (-कं) Essential and inherent property. E. वि before आप् to pervade, ण्वुल् aff., implying the agent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक [vyāpaka], a. (-पिका f.)

Pervading, comprehensive, diffusive, widely spread, extending over the whole of anything; तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः Ku.6.71.

(In law) Comprehending all the points of an argument.

Invariably concomitant.

That which is more extensive than the व्याप्य; e. g. in the instance मनुष्यो मर्त्यः; मर्त्य is व्यापक as it includes मनुष्य, and is more extensive than it. -कः An attribute which is invariably concomitant or inherent. -कम् An invariably concomitant or inherent property.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापक/ व्य्-आपक mf( इका)n. pervading , diffusive , comprehensive , widely spreading or extending , spreading everywhere( व्यापकं न्य्-अस्or न्यासंकृ, to put or place or fix or make applicable everywhere AgP. ) Kat2hUp. MBh. etc.

व्यापक/ व्य्-आपक mf( इका)n. (in logic) invariably pervading or inherent or concomitant (as an attribute which is always found [as smoke] where some other [as fire] is found) Bha1sha1p. IW. 62

व्यापक/ व्य्-आपक mf( इका)n. (in law) comprehending all the points of an argument , pervading the whole plea W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--all pervadingness from apavarga; from that comes पुरुष. वा. १३. २३.

"https://sa.wiktionary.org/w/index.php?title=व्यापक&oldid=504703" इत्यस्माद् प्रतिप्राप्तम्