व्यापद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापद्, स्त्री, विपूर्व्वाङ्पूर्व्वपदधातोः क्विप्प्रत्ययेन निष्पन्नमेतत् ॥ मृत्युः । आपत् । (यथा, कथा- सरित्सागरे । २९ । १०९ । “पश्य श्वश्रूकृता व्यापदिहापि फलिता मम ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापद्¦ f. (-पद्)
1. Death, decease.
2. Calamity.
3. Derangement.
4. Disease. E. वि and आङ् before पद् to go, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापद् [vyāpad], 4 Ā.

To die, perish.

To come down to the earth), fall down.

To be inaudible (as a sound). -Caus.

To kill, slay.

To hurt, injure, spoil.

व्यापद् [vyāpad], f.

Calamity, misfortune, affliction; त्वद्- व्यापदो गणयता भयमन्वभावि तत् सर्वमेकपद एव मम प्रशान्तम् Māl. 9.36; Bh.3.15.

Disease.

Derangement.

Death, decease.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापद्/ व्य्-आ- A1. -पद्यते, to fall away , fall into misfortune , perish , be lost , fail , miscarry MBh. Sus3r. ; to disappear , be changed into another sound or symbol RPra1t. Sch(See. व्य्-आपन्न): Caus. -पादयति, to cause to perish , make worse , injure , hurt , spoil , kill , destroy MBh. Ka1v. etc.

व्यापद्/ व्य्-आपद् f. (See. वि-पद्)misfortune , calamity , derangement , disorder , failure , ruin , death MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=व्यापद्&oldid=299942" इत्यस्माद् प्रतिप्राप्तम्