व्यापार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापारः, पुं, (वि + आ + पृ + घञ् ।) कर्म्म । यथा, -- “स्यात् प्राणवियोगफलको व्यापारो हननं स्मृतम् । रागाद्द्वषात् प्रमादाद्बा स्वतः परत एव वा ॥” इति प्रायश्चित्ततत्त्वधृताग्निपुराणवचनम् ॥ (साहाय्यम् । इति मल्लीनाथः ॥ यथा, कुमारे । ६ । ३२ । “आर्य्याप्यरुन्धती तत्र व्यापारं कर्त्तुमर्हति । प्रायेणैवंविधे कार्य्ये पुरन्ध्रीणां प्रगल्भता ॥” तज्जन्यत्वे सति तज्जन्यजनकः । इति न्याय- शास्त्रम् ॥ यथा, भाषापरिच्छेदे । “विषयेन्द्रियसंयोगो व्यापारः सोऽपि षड्- विधः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार¦ पु॰ वि + आ + पृ--घञ्।
“व्यापारो भावना सैवोत्पा-दना सैव च क्रिया” हर्य्युक्तायां

१ भावयितुः उत्पादन-क्रियायाम्। बणिजो

२ व्यवसाये च। करणजन्ये करणजन्यक्रियाजनके

३ पदार्थे यथादात्ररूपकरणजन्यः तज्जन्यच्छेदजनकः छेद्यसंयोगादि{??}एवमिन्द्रियस्य व्यापारः विषयसंयोगा।
“विषयेन्द्रिय-संयोगो व्यापारः सोऽपि षड्विधः” भाषा॰। एवं यागादेःव्यापारः अदृष्टम्। व्यापारवत् कारणं करणमिति।
“क्रियायाः परिनिष्पत्तिर्यड्यापारादनन्तरम्। विवक्ष्यतेयदा यत्र करणं तत्तदा स्मृतम्” हरिकारिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार¦ m. (-रः)
1. Occupation, business, trade.
2. Exercise, practice.
3. Effort.
4. Meddling. E. वि, आङ् before पृ to be busy, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापारः [vyāpārḥ], 1 Employment, engagement, business, occupation; ततः प्रविशति यथोक्तव्यापारा शकुन्तला Ś.1; Ku. 2.54.

Application, employment; वृष्णीनामिव नीतिविक्रम- गुणव्यापारशान्तद्विषाम् Mu.2.4.

Profession, trade, practice, exercise; as in शस्त्रव्यापार.

An act, doing, performance.

Working, operation, action, influence; (व्रतं) व्यापाररोधि मदनस्य निषेवितव्यम् Ś.1.26; तस्यानुमेने भगवान् विमन्युर्व्यापारमात्मन्यपि सायकानाम् Ku.7.93; V.3.17.

Being placed on; हस्तं कम्पवती रुणद्धि रशनाव्यापार- लोलाङ्गुलिम् M.4.15.

Exertion, effort; आर्याप्यरुन्धती तत्र व्यापारं कर्तुमर्हति Ku.6.32 'will be pleased to exert herself in that behalf'; न व्यापारशतेनापि शुकवत् पाठ्यते बकः H. Pr.43. (व्यापारं कृ 1 to take part in.

to have effect on.

to meddle; as in अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति Pt.1.21.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापार/ व्य्-आपार m. ( ifc. f( आ). )occupation , employment , business , profession , function( सायकानां व्याप्, " the business of arrows " i.e. " hitting the mark " ; often in comp. e.g. मानस-व्य्, " occupation of mind " Veda7ntas. ; वाग्-व्य्, " employment of speech " , talk Hit. ; गृह-व्य्, " -occoccupation with domestic affairs ") MBh. Ka1v. etc.

व्यापार/ व्य्-आपार m. doing , performance , action , operation , transaction , exertion , concern( acc. with कृ, " to perform any one's [gen.] business " Katha1s. ; " to render good offices in any affair " Kum. ; " to meddle in " [loc.] Pan5cat. ; with व्रज्, " to engage in " [loc.] Vikr. ; with या, " to be concerned about " , " care for " [gen.]) MBh. Ka1v. etc.

व्यापार/ व्य्-आपार m. N. of the tenth astrol. mansion VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=व्यापार&oldid=504704" इत्यस्माद् प्रतिप्राप्तम्