व्यापृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापृति¦ f. (-तिः)
1. Occupation.
2. Effort.
3. Action. [Page699-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापृतिः [vyāpṛtiḥ], f.

Employment, engagement, business; स्वस्वव्यापृतिमग्नमानसतया Bv.1.58.

Operation, action.

Exertion.

Profession, practice; see व्यापार.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यापृति/ व्य्- f. occupation , activity Car.

"https://sa.wiktionary.org/w/index.php?title=व्यापृति&oldid=300172" इत्यस्माद् प्रतिप्राप्तम्