व्याप्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्तम्, त्रि, (वि + आप् + क्तः ।) सम्पूर्णम् । तत्- पर्य्यायः । पूर्णम् २ आचितम् ३ छन्नम् ४ पूरितम् ५ भरितम् ६ निचितम् ७ । इति हेमचन्द्रः ॥ (यथा, गीतायाम् । ११ । २० । “द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्व्वाः ॥”) ख्यातम् । समाक्रान्तम् । इति मेदिनी ॥ स्थापितम् । यथा । प्राप्तं प्रणिहिते समे इत्यत्र व्याप्तमपि पाठः । इत्यमरटीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्त¦ त्रि॰ वि + आप + --क्त।

१ पूर्णे हेमच॰।

२ समाक्रान्ते

२ ख्याते च मेदि॰।

४ स्थापिते

५ व्याप्तियुते च
“समेनयदि नो व्याप्तः” उदयनाचार्य्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Pervaded, occupied or penetrated by thorough- ly and essentially, (as the universe by spirit, &c.)
2. Celebrated, famous.
3. Filled, full of.
4. Placed, fixed.
5. Obtained, possessed.
6. Encircled, encompassed, surrounded.
7. Open, apart, out- spread.
8. Included.
9. Invariably accompanied, (in logic.) E. वि before आप् to pervade, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्त [vyāpta], p. p.

Spread through, penetrated, pervaded, extended over, permeated, covered.

Pervading, extending over all.

Filled with, full of.

Encompassed, surrounded.

Placed, fixed.

Obtained, possessed.

Comprehended, included.

Invariably accompanied (in logic); as in धूमो वह्निना व्याप्तः.

Famous, celebrated.

Expanded, stretched out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्याप्त/ व्य्-आप्त mfn. spread through , pervaded , extended , covered or filled with , thoroughly occupied or penetrated by (as the universe by spirit) , filled up , full S3vetUp. Bhag. R. etc.

व्याप्त/ व्य्-आप्त mfn. comprehended or included under (a general notion) , having invariably inherent properties , invariably pervaded or attended or accompanied by (in logic ; e.g. धूमो वह्निन्ना व्याप्तः, " smoke is invariably attended by fire ") , Bha1sha1p.

व्याप्त/ व्य्-आप्त mfn. occupied , obtained , taken possession of MBh. Prab. Pan5cat.

व्याप्त/ व्य्-आप्त mfn. wealthy , rich AitBr.

व्याप्त/ व्य्-आप्त mfn. celebrated , famous W.

व्याप्त/ व्य्-आप्त mfn. placed , fixed ib.

व्याप्त/ व्य्-आप्त mfn. open , outspread , expanded ib.

व्याप्त/ व्य्-आप्त व्य्-आप्तिSee. p.1037.

"https://sa.wiktionary.org/w/index.php?title=व्याप्त&oldid=300193" इत्यस्माद् प्रतिप्राप्तम्